________________
आगम
(४२)
प्रत
सूत्रांक
॥६१
-६४||
दीप
अनुक्रम
[४११
-४१४]
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः+भाष्य |+वृत्ति:) अध्ययनं [८], उद्देशक [ - ], मूलं [१५...] / गाथा ||६१-६४ || निर्युक्तिः [ ३०८], भाष्यं [६२...]
इति तुच्छं रागद्वेषयोर्निमित्तमिति सूत्रार्थः ॥ ५९ ॥ एतदेव स्पष्टयन्नाह - 'पोग्गलाणं'ति सूत्रं, 'पुङ्गलानां शब्दादिविषयान्तर्गतानां 'परिणामम्' उक्तलक्षणं तेषां 'ज्ञात्वा' विज्ञाय यथा मनोज्ञेतररूपतया भवन्ति तथा ज्ञात्वा 'विनीततृष्णः' अपेताभिलाषः शब्दादिषु विहरेत् 'शीतीभूतेन' क्रोधाद्यम्युपगमात्प्रशान्तेनात्मनेति सूत्रार्थः ॥ ६० ॥
जाइ सखाइ निक्खतो, परिआयाणमुत्तमं । तमेव अणुपालिज्जा, गुणे आयरिअसंमए ॥ ६१ ॥ तवं चिमं संजमजोगयं च, सज्झायजोगं च सया अहिट्टए । सुरे व सेणाइ समत्तमाउहे, अलमप्पणो होइ अलं परेसिं ॥ ६२ ॥ सज्झायसज्झाणरयस्स ताइणो, अपावभावस्स तवे रयस्स । विसुज्झई जंसि मलं पुरेकडं, समीरिअं रुप्प - मलं व जोइणा ॥ ६३ ॥ से तारिसे दुक्खसहे जिइंदिए, सुरण जुत्ते अममे अकिंचणे । विरायई कम्मघणंमि अवगए, कसिणब्भपुडावगमे व चंदिमि ॥ ६४ ॥ ति बेमि ॥ आयारपणिही णाम अज्झयणं समत्तं ८ ॥
किं च — 'जाइ'ति सूत्रं, यया 'श्रद्धया' प्रधानगुणस्वीकरणरूपया निष्क्रान्तोऽविरतिजम्बालात् 'पर्याय
Far P&Personal Use Cly
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४२ ] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः
~ 486~
roya