________________
आगम
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [८], उद्देशक [-], मूलं [१५...] / गाथा ||२९-४०|| नियुक्ति: [३०८], भाष्यं [६२...]
(४२)
49-60-50
प्रत
सूत्रांक
||२९
-४०||
निलक्षणा यावन्न पीडयति 'व्याधिः क्रियासामर्थ्यशत्रुर्यावन्न वर्द्धते यावद् 'इन्द्रियाणि' क्रियासामोप18कारीणि ओबादीनि न हीयन्ते तावदत्रान्तरे प्रस्ताव इतिकृत्वा धर्म समाचरेचारित्रधर्ममिति सूत्रार्थः ॥३५॥ ६॥ ३६॥ तदुपायमाह-कोहं' गाहा, क्रोधं मानं च मायां च लोभं च पापवर्धनं, सर्व एते पापहेतव इति
पापवर्द्धनव्यपदेशः, यतश्चैवमतो वमेचतुरो 'दोषान् एतानेव क्रोधादीन् हितमिच्छन्नात्मनः, एतद्वमने हि [४ सर्वसंपदिति मन्त्रार्थः॥ ३७॥ अवमने लिहलोक एवापायमाह-कोह'सि सूत्रं, क्रोधः प्रीतिं प्रणाशयति.13
क्रोधान्धवचनतस्तदुच्छेददर्शनात्, मानो विनयनाशनः, अवलेपेन मूर्खतया तदकरणोपलब्धेः, माया मिवाणि नाशयति, कौटिल्यवतस्तत्यागदर्शनात्, लोभः सर्वविनाशन, तत्त्वतस्त्रयाणामपि तद्भावभाविवादिति सूत्रार्थः ॥ ३८ ॥ यत एवमतः-'उवसमेण त्ति सूत्रं, 'उपशमेन' शान्तिरूपेण हन्यात् क्रोधम् , उदयनिरोधोदयमाप्साफलीकरणेन, एवं मानं मार्दवेन-अनुच्छिततया जयेत् उदयनिरोधादिनैव, मायां च फाज-16 भावेन अशठतया जयेत् उदयनिरोधादिनैव, एवं लोभं 'संतोषतः निःस्पृहत्वेन जयेत्, उदयनिरोधोदयप्राप्ताफलीकरणेनेति सूत्रार्थः ॥ ३९ ॥ क्रोधादीनामेव परलोकापायमाह-कोहोत्ति सूत्रं, क्रोधश्च मानश्चा-81 निगृहीती-उच्छृङ्खलौ,माया च लोभश्च विवर्धमानी च' वृद्धि गच्छन्ती, 'चत्वार' एते क्रोधादयः 'कृत्स्नात संपूर्णाः 'कृष्णा वा क्लिष्टाः कषायाः सिञ्चन्ति अशुभभावजलेन मूलानि तथाविधकर्मरूपाणि 'पुनर्भवस्या पुनर्जन्मतरोरिति सूत्रार्थः॥४०॥
दीप
अनुक्रम [३७९-३९०]
CAREERECEX
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
~478~