________________
आगम
(४२)
प्रत
सूत्रांक
||२९
-४०||
दीप
अनुक्रम
[३७९
-३९०]
दशवैका ० हारि-वृत्तिः
॥ २३३ ॥
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः+भाष्य|+वृत्तिः) अध्ययनं [८], उद्देशक [-], मूलं [१५...] / गाथा ||२९-४०|| निर्युक्ति: [ ३०८], भाष्यं [६२...]
स्वयेन बुद्ध्या वा, न मायेनेति वर्त्तते, जातिसंपन्नस्तपस्वी बुद्धिमानहमित्येवम् उपलक्षणं चैतत्कुलबलरूपाणाम्, कुलसंपन्नोऽहं वलसंपन्नोऽहं रूपसंपन्नोऽहमित्येवं न मायेतेति सूत्रार्थः ॥ ३० ॥ ओघत आभोगानाभोग सेवितार्थमाह-' से 'ति सूत्र, 'स' साधुः 'जानन्नजानन वा' आभोगतोऽना भोगतश्चेत्यर्थः ' कृत्वाऽधार्मिकं पदं कथञ्चिद्रागद्वेषाभ्यां मूलोत्तरगुणविराधनामिति भावः 'संवरेत्' 'क्षिप्रमात्मानं' भावतो निवर्त्यालोचनादिना प्रकारेण तथा द्वितीयं पुनस्तन्न समाचरेत्, अनुबन्धदोषादिति सूत्रार्थः ॥ ३१ ॥ एतदेवाह-'अणायारं 'ति सूत्रं, 'अनाचार' सावद्ययोगं 'पराक्रम्य' आसेव्य गुरुसकाश आलोचयन् 'नैव गृहयेत् न निदुवीत' तत्र गहनं किञ्चित्कथनं निहव एकान्तापलापः, किंविशिष्टः सन्नित्याह- 'शुचिः' अकलुषितमतिः सदा 'विकटभाष:' प्रकटभाव: 'असंसक्तः' अप्रतिबद्धः कचित् 'जितेन्द्रियो' जितेन्द्रियप्रमादः सनिति सूत्रार्थः ॥ ३२ ॥ तथा 'अमोहंति सूत्रं, 'अमोघम्' अवन्ध्यं 'वचनम्' इदं कुर्वित्यादिरूपं 'कुर्यादिति एवमित्यभ्युपगमेन, केषामित्याह - 'आचार्याणां महात्मनां श्रुतादिभिर्गुणैः, तत्परिगृह्य वाचा एवमित्यभ्युपगमेन 'कर्मणोपपादयेत्' क्रियया संपादयेदिति सूत्रार्थः ॥ ३३ ॥ तथा 'अधुवं'ति सूत्रं, 'अध्रुवम्' अनित्यं मरणाशङ्कि जीवितं सर्वभावनिबन्धनं ज्ञात्वा । तथा 'सिद्धिमार्ग' सम्यगदर्शनज्ञानचारित्रलक्षणं विज्ञाय विनिवर्तत भोगेभ्यो बन्धैकहेतुभ्यः, तथा ध्रुवमप्यायुः परिमितं संवत्सरशतादिमानेन विज्ञायात्मनो विनिवर्तेत भोगेभ्य इति सूत्रार्थः ॥ ३४ ॥ उपदेशाधिकारे प्रक्रान्तमेव समर्थयन्नाह - 'जर'ति सूत्रं, 'जरा' वयोहा
आचार
प्रणिध्य
~477~
ध्ययनम्
२ उद्देशः
॥ २३३ ॥
For P&Personal Chily
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४२ ] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः
y