SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ आगम [भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य+वृत्ति:) अध्ययनं [८], उद्देशक [-], मूलं [१५...] / गाथा ||५७...|| नियुक्ति : [२९७], भाष्यं [६२...] (४२) आचारप्रणिध्यध्ययनम् *२ उद्देश: प्रत CAUST सूत्रांक ||५७..|| दशवैका व्याख्या-यथैष 'शब्देषु शब्दविषयः श्रोत्रेन्द्रियमधिकृत्य दोष उक्तः, एष एव क्रमः शेषैरपि चक्षुरा- हारि-त्तिः कादिभिश्चतुर्भिरपीन्द्रियैर्दोषाभिधाने द्रष्टव्यः, तद्यथा-चक्विन्दिअरस्सीहि उ, इत्यादि, अत एवाह-रूपे ॥२२५॥ २२पर गन्धे रसे स्पर्शे' रूपादिविषय इति गाथार्थः ॥ अमुमेवार्थ दृष्टान्ताभिधानेनाह जरस खलु दुष्पणिहिआणि इंदिआई तवं चरंतस्स । सो हीरइ असहीणेहि सारही वा तुरंगेहिं ।। २९८ ॥ व्याख्या-'यस्य खल्विति यस्यापि दुष्पणिहितानीन्द्रियाणि विश्रोतोगामीनि तपश्चरत' इति तपोऽपि कुर्वतः स तथाभूतो 'हियते' अपनीयते इन्द्रियैरेव निर्वाणहेतोश्चरणात्, दृष्टान्तमाह-'अखाधीन' अखवशेः 'सारथिरिव' रथनेतेव'तुरङ्गमै अश्वैरिति गाथार्थः ॥ उक्त इन्द्रियाणिधिः, नोइन्द्रियाणिधिमाह कोहं माणं मायं लोहं च महब्भयाणि चत्तारि । जो रंभइ सुद्धप्पा एसो नोइंदिअप्पणिही ।। २९९ ॥ व्याख्या-क्रोधं मानं मायां लोभं चेत्येतेषां खरूपमनन्तानुबन्ध्यादिभेदभिन्नं पूर्ववत्, एत एव च महाभयानि चत्वारि, सम्यगदर्शनादिप्रतिवन्धरूपत्वात् । एतानि यो रुणद्धि शुद्धात्मा उदयनिरोधादिना 'एष निरोद्धा क्रोधादिनिरोधपरिणामानन्यत्वानोइन्द्रियप्रणिधिः, कुशलपरिणामत्वादिति गाथार्थः ॥ एतदनिरोधे दोषमाह जस्सवि भ दुष्पणिहिमा होति कसाया तवं चरंतस्स । सो बालतवस्सीविव गयण्हाणपरिस्समं कुणइ ॥ ३०० ॥ १ अवश्य के बिसारेण पूर्व व्याख्यानात, दीप अनुक्रम [३५०..] AREE M||२२५॥ Edream पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति: ~461~
SR No.035034
Book TitleSavruttik Aagam Sootraani 1 Part 34 Dashvaikalik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages590
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size139 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy