________________
आगम
(४२)
प्रत
सूत्रांक
||५७..||
दीप
अनुक्रम
[३५०..]
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः + :+ भाष्य + + वृत्ति:) अध्ययनं [८], उद्देशक [-], मूलं [१५...] / गाथा ||५७...|| निर्युक्तिः [२९४], भाष्यं [६२...]
दबे निहाणमाई माय उत्ताणि चैव दव्वाणि । भाविदिअनोइंदिअ दुविहो उ पसत्थ अपसत्थो ॥ २९४ ॥
व्याख्या- 'द्रव्य' इति द्रव्यविषयः प्रणिधिः निधानादि प्रणिहितं निधानं निक्षिप्तमित्यर्थः, आदिशब्दः स्वभेदप्रख्यापकः, मायाप्रयुक्तानि चेह द्रव्याणि द्रव्यप्रणिधिः, पुरुषस्य स्त्रीवेषेण पलायनादिकरणं स्त्रियो वा | पुरुषवेषेणेत्यादि । तथा 'भाव' इति भावप्रणिधिर्द्विविधः - इन्द्रियप्रणिधिर्नोइन्द्रियप्रणिधिश्च तत्रेन्द्रियप्रणिविर्द्विविधः-प्रशस्तोऽप्रशस्तश्चेति गाथार्थः ॥ प्रशस्तमिन्द्रियप्रणिधिमाह
सहेसु अ रुसु अ गंधेसु रसेसु तह व फासेसु । नवि रज्जइ न वि दुस्सइ एसा खलु इंदिअप्पणिही ॥ २९५ ॥ व्याख्या - शब्देषु च रूपेषु च गन्धेषु रसेषु तथा च स्पर्शेषु एतेष्विन्द्रियार्थेष्विष्टानिष्टेषु चक्षुरादिभिरि न्द्रियैर्नापि रज्यते नापि द्विष्यते एष खलु माध्यस्थ्यलक्षण इन्द्रियप्रणिधिः प्रशस्त इति भावार्थ:, अन्यथा त्वप्रशस्तः, तत्र दोषमाह
सोइंदिरस्सीहि उ मुकाहिं समुच्छिओ जीवो। आइभइ अणाउत्तो सद्दगुणसमुट्ठिए दोसे ।। २९६ ।।
व्याख्या- 'श्रोत्रेन्द्रियरश्मिभिः' श्रोत्रेन्द्रियरज्जुभिः 'मुक्ताभिः उच्छङ्गलाभिः किमित्याह - 'शब्द मूच्छितः' शब्दग्रदो जीवः 'आदत्ते' गृह्णात्यनुपयुक्तः सन् कानित्याह- शब्दगुणसमुत्थितान् दोषान्-शब्द एवेन्द्रि यगुणः तत्समुत्थितान् दोषान् बन्धवधादीन् श्रोत्रेन्द्रियरभिरादत्त इति गाधार्थः ॥ शेषेन्द्रियातिदेशमाहजह एसो सदेसुं एसेव कमो उ सेसएहिं पि । चहिंपि इंदिएहिं रूवे गंधे रसे फासे ।। २९७ ।।
Far P&Personal Use Cly
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४२ ] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः "प्रणिधि" शब्दस्य द्रव्यादि भेद-प्रभेदाः वर्णनं
~ 460~