________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं -1, उद्देशक [-], मूलं [-], नियुक्ति : [३४], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सत्रांक
दीप अनुक्रम
दशवका०15 गोत्रस्तु येन ते नामगोत्रे कर्मणी उदीरणावलिकायां प्रक्षिप्ते इति, अयं च विविधोऽपि भाविभावदुमकार-1 दुमनिक्षेहारि-वृत्तिःणवाद्रव्यदुम इति, भावटुमोऽपि द्विविधः-आगमतो नोआगमतश्च, तत्रागमतो ज्ञातोपयुक्तः, नोआगम-18 |पाः दुम
मतस्तु दुम एव द्रुमनामगोत्रे कर्मणी वेदयन्निति । एवमेव च यथा द्रुमस्य तथा किम् ?-पुष्पस्यापि वस्तत-IIपुष्पैकार्थी ॥१७॥
स्तद्विकारभूतस्य चतुर्विधो भवति निक्षेप इति गाथार्थः ॥ साम्प्रतं नानादेशजविनेयगणासम्मोहार्थमागमे दुमपर्यायशब्दान् प्रतिपादयन्नाह
तुमा य पायघा रुक्खा, अगमा विडिमा तरू । कुहा महीरुहा वच्छा, रोवगा रंजगावि भ ॥ ३५॥ व्याख्या-टुमाश्च पादपा वृक्षा अगमा विटपिनः तरवः कुहा महीरुहा वच्छा रोपका रुक्षकादयश्च । तन्त्र मान्वयंसंज्ञा पूर्ववत्, पयां पिबन्तीति पादपा इत्येवमन्येषामपि यथासम्भवमन्वर्थसंज्ञा वक्तव्या, रूढिवेशीशब्दा वा एत इति गाथार्थः॥ इदानी पुष्पैकार्थिकप्रतिपादनायाह
पुष्पाणि अ कुसुमाणि अ फुलाणि सहेब होति पसवाणि । सुमणाणि अ मुहुमाणि अ पुष्काणं होति पगट्ठा ॥ ३६॥ व्याख्या-पुष्पाणि कुसुमानि चैव फुल्लानि प्रसवानि च सुमनांसि चैव 'सूक्ष्माणि' सूक्ष्मकायिकानि चेति॥ साम्प्रतमेकवाक्यतया दुमपुष्पिकाध्ययनशब्दार्थ उच्यते-ट्रमस्य पुष्पं द्वमपुष्पम्, अवयवलक्षणः षष्ठीसमासा, दुमपुष्पशब्दस्य "प्रागिवात्कः” (पा०५-३-७) इति वर्तमाने अज्ञाते (७३) कुत्सिते (७४)(के)
॥१७॥ संज्ञायां कनि (७) ति कनि प्रत्यये नकारलोपे च कृते द्रुमपुष्पक इति, प्रातिपदिकस्य स्त्रीत्वविवक्षायाम
656545555
[-]
'द्रुम' एवं 'पुप्फ़ शब्दयो: पर्याय-शब्दानाम् कथनं
~45~