________________
आगम (४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [५], उद्देशक [२], मूलं [१५...] / गाथा ||४२-४५|| नियुक्ति: [२४४...], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत
सूत्रांक
||४२-४५||
दीप
तवं कुम्वइ मेहावी, पणीअं वजए रसं । मजप्पमायविरओ, तवस्सी अइउक्कसो ॥४२॥ तस्स पस्सह कल्लाणं, अणेगसाहुपूइअं । विउलं अत्थसंजुत्तं, कित्तइस्सं सुणेह मे ॥४३॥ एवं तु सगुणप्पेही, अगुणाणं च विवजए । तारिसो मरणंतेऽवि, आराहेइ संवरं ॥ ४४ ॥ आयरिए आराहेइ, समणे आवि तारिसे । गिहत्थावि ण
पूयंति, जेण जाणंति तारिसं ॥४५॥ यतश्चैवमत एतदोषपरिहारेण 'त'ति सूत्रं, तपः करोति 'मेधावी' मर्यादावर्ती 'प्रणीत लिग्धं चर्जयति 'रस' घृतादिकं, न केवलमेतत्करोति, अपितु मद्यप्रमादविरतो, नास्ति क्लिष्टसत्त्वानामकृत्यमित्येवं प्रतिषेधः, 'तपस्वी' साधुः 'अत्युत्कर्षः अहं तपस्वीत्युत्कर्षरहित इति सूत्रार्थः ॥ ४२ ॥ 'तस्सति सूत्र, 'तस्य' इत्थंभूतस्य पश्यत 'कल्याणं' गुणसंपद्रूपं संयम, किंविशिष्टमित्याह-अनेकसाधुपूजितं, पूजितमिति-सेवितमाचरितं, 'विपुलं' विस्तीर्ण विपुलमोक्षावह त्वात् 'अर्थसंयुक्तं' तुच्छतादिपरिहारेण निरुपमसुखरूपमोक्षसाधनत्वात् कीर्तयिष्येऽहं शृणुत में ममेति सूत्रार्थः ॥४३॥ एवं तु' उक्तेन प्रकारेण 'स' साधुः 'गुणप्रेक्षी गुणान्अप्रमादादीन् प्रेक्षते तच्छीलश्च य इत्यर्थः, तथा 'अगुणानां च प्रमादादीनां स्वगतानामनासेवनेन परगतानां
अनुक्रम [२१७-२२०]
~388~