________________
आगम
(४२)
प्रत
सूत्रांक
||३६
-४१||
दीप
अनुक्रम
[२११
-२१६]
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः+ भाष्य |+वृत्ति:) अध्ययनं [५], उद्देशक [ २ ], मूलं [ १५...] / गाथा ||३६-४१|| निर्युक्तिः [ २४४...], भाष्यं [६२...]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४२] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः
दशबैका ० द्वारि-वृत्तिः
॥ १८८ ॥
Ju Education
| इति सूत्रार्थः ॥ ३६ ॥ अत्रैव दोषमाह - 'पिथए'ति सूत्रं पिवति 'एको' धर्मसहायविप्रमुक्तोऽल्पसागारि कस्थितो वा 'स्तेनः' चौरोऽसौ भगवददत्तग्रहणात् अन्यापदेशयाचनाद्वा न मां कञ्चिज्जानातीति भावयन्, तस्येत्थंभूतस्य पश्यत दोषानैहिकान् पारलौकिकांश्च 'निकृतिं च' मायारूपां शृणुत ममेति सूत्रार्थः ॥ ३७ ॥ 'वह' ति सूत्रं, वर्धते 'शौण्डिका' तदत्यन्ताभिष्वङ्गरूपा तस्य माया मृषावादं चेत्येकवद्भावः प्रत्युपलब्धाप| लापेन वर्धते तस्य भिक्षोः, इदं च भवपरम्पराहेतु:, अनुबन्धदोषात्, तथा अयशश्च खपक्षपरपक्षयोः, तथा | अनिर्वाणं तदलाभे सततं चासाधुता लोके व्यवहारतः चरणपरिणामबाधनेन परमार्थत इति सूत्रार्थः ॥ ३८ ॥ किंच- 'निचुब्बिग्गो'त्ति सूत्रं, स इत्थंभूतो 'नित्योद्विग्नः' सदाऽप्रशान्तो यथा स्तेनः' चौर: 'आत्मकर्मभिः स्वदुश्चरितैः दुर्मतिः-दुष्टबुद्धिः 'तादृश:' क्लिष्टसत्त्वो 'मरणान्तेऽपि' चरमकालेऽपि नाराधयति 'संवरं' चारित्रं, सदैवाकुशलबुद्ध्या तद्वीजाभावादिति सूत्रार्थः ॥ ३९ ॥ तथा - 'आयरिए 'ति सूत्रं, आचार्यान्नाराधयति, अशुद्धभावत्वात् श्रमणांश्चापि तादृशान्नाराधयत्यशुभभावत्वादेव, गृहस्था अप्येनं दुष्टशीलं 'गर्हन्ते' कुत्सन्ति, किमिति ?-येन जानन्ति 'तादृशं' दुष्टशीलमिति सूत्रार्थः ॥ ४० ॥ एवं तु'त्ति सूत्रं, 'एवं तु' उक्तेन प्रकारेण 'अगुणप्रेक्षी' अगुणान् प्रमादादीन प्रेक्षते तच्छीलच य इत्यर्थः, तथा 'गुणानां च' अप्रमादादीनां स्वगतानामनासेवनेन परगतानां च प्रद्वेषेण 'विवर्जकः' त्यागी 'तादृशः क्लिष्टचित्तो मरणान्तेऽपि नाराधयति 'संवरं' चारित्रमिति सूत्रार्थः ॥ ४१ ॥
For e&Personal Use City
~387~
५ पिण्डै
पणाध्य०
२ उद्देशः
॥ १८८ ॥
brary dig