________________
आगम (४२)
[भाग-३४] “दशवैकालिक"-मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [५], उद्देशक [१], मूलं [१५...] / गाथा ||८७-९६|| नियुक्ति: [२४४...], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत
५पिण्डै
सूत्रांक
दशवैका हारि-वृत्ति ॥१७९॥
षणाध्य० १ उद्देशः
||८७
-९६||
दीप अनुक्रम [१६२-१७१]
मिति गम्यते, तन्त्र बहिरेवोन्दुकं-स्थानं प्रत्युपेक्ष्य विधिना तत्रस्थः पिण्डपातं विशोधयेदिति सूत्रार्थः॥८॥ तत ऊर्व 'विणएण'त्ति सूत्रं, विशोध्य पिण्डं बहिः 'विनयेन नैषेधिकीनमाक्षमाश्रमणेभ्योऽञ्जलिकरणलक्ष- णेन प्रविश्य, वसतिमिति गम्यते, सकाशे गुरोः मुनिः, गुरुसमीप इत्यर्थः, इपिथिकामादाय "इच्छामि |पडिमिउं इरियावहियाए” इत्यादि पठित्वा सूत्र, आगतश्च गुरुसमीपं प्रतिक्रामेत्-कायोत्सर्ग कुर्यादिति सूत्रार्थः ॥ ८८॥ 'आभोइत्ताण'त्ति सूत्रं, तत्र कायोत्सर्गे 'आभोगयित्वा' ज्ञाखा निःशेषमतिचारं 'यथाक्रम परिपाट्या, केत्याह-गमनागमनयोश्चैव' गमने गच्छत आगमन आगच्छतो योऽतिचारः तथा 'भक्तपानयोश्च' भक्त पाने च योऽतिचारः तं 'संयतः साधुः कायोत्सर्गस्थो हृदये स्थापयेदिति सूत्रार्थः ॥ ८९॥ विधिनोत्सारिते चैतस्मिन् 'उज्जुप्पन्न'त्ति सूत्रं, 'ऋजुप्रज्ञः' अकुटिलमतिः सर्वत्र 'अनुद्विनः क्षुवादिजयात्म-| शान्तः अव्याक्षिप्तेन चेतसा, अन्यत्रोपयोगमगच्छतेत्यर्थः, आलोचयेद्गुरुसकाशे, गुरोर्निवेदयेदिति भावः, 'यदू' अशनादि 'यथा' येन प्रकारेण हस्तदा (धाव) नादिना गृहीतं भवेदिति सूत्रार्थः ॥१०॥ तदनु च 'न संमति सूत्र, न सम्यगालोचितं भवेत् सूक्ष्मम् अज्ञानात्-अनाभोगेनाननुस्मरणाद्वा, पूर्व पश्चादा यस्कृतं, पुरको पश्चात्कर्म वेत्यर्थः, 'पुनः' आलोचनोत्तरकालं प्रतिक्रामेत् 'तस्य' सूक्ष्मातिचारस्य 'इच्छामि पडिकमिउं गोअरचरिआए, इत्यादि सूत्रं पठित्वा 'व्युत्सृष्टः' कायोत्सर्गस्थश्चिन्तयेदिद-वक्ष्यमाणलक्षणमिति सूत्रार्थः॥११॥ 'अहो जिणेहिं' सूत्रं, 'अहो' विस्मये 'जिन' तीर्थकरैः 'असावद्या' अपापा 'वृत्तिः' वर्तना साधूनां दर्शिता|
॥१७९॥
~369~