________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [५], उद्देशक [-], मूलं [१५...] / गाथा ||२८...|| नियुक्ति: [२३४], भाष्यं [६१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४]मूलसूत्र[३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत
सूत्रांक
||२८..||
दीप अनुक्रम [७५..]
अथ पञ्चमाध्ययनम् ।
Demaem. अधुना पिण्डैषणाख्यमारभ्यते, अस्य चायमभिसंबन्धः-इहानन्तराध्ययने 'साधोराचारः षड्जीवनिकायगोचरः प्राय' इत्येतदुक्तम् , इह तु धर्मकाये सत्यसौ वस्थे सम्यक्पाल्यते, स चाहारमन्तरेण प्रायः खस्यो न भवति, स च सावयेतरभेद इत्यनवद्यो ग्राह्य इत्येतदुच्यते, उक्तं च-"से संजए समक्खाए, निरवज्जाहारि जे बिऊ । धम्मकायट्टिए सम्मं, सुहजोगाण साहए ॥१॥” इत्यनेनाभिसंवन्धेनायातमिदमध्ययनं, भद्य-| न्तरेणैतदेवाह भाष्यकार:
मूलगुणा वक्खाया उत्तरगुणअवसरेण आयायं । पिंडल्झयणमिवाणि निक्खेवे नामनिष्फन्ने ॥ ६१ ॥ भाष्यम् ॥ ___ व्याख्या-'मूलगुणा'प्राणातिपातनिवृत्यादयः 'व्याख्याता सम्यक् प्रतिपादिता अनन्तराध्ययने, ततश्च 'उत्तरगुणावसरेण उत्तरगुणप्रस्तावेनायातमिदमध्ययनम्-इदानीं यत्प्रस्तुतम् । इह चानुयोगद्वारोपन्यासः पूर्ववत्तावद्यावन्नामनिष्पन्नो निक्षेपः, तथा चाह-निक्षेपे नामनिष्पन्ने, किमित्याह
पिंडो म एसणा व दुपयं नामं तु तस्स नायव्यं । चउचउनिक्खेवेहिं परुवणा तस्स कायव्वा ।। २३४॥ १स संयतः समाख्यातो निरवद्याहार यो विद्वान् । धर्मकायस्थितः सम्यक् शुभयोगाना साधकः ॥ १॥
अध्ययनं -4- "पिन्डैषणा" आरभ्यते
~332~