________________
आगम (४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [४], उद्देशक [-1, मूलं [१५...] / गाथा ||२६-२८|| नियुक्ति: [२३२...], भाष्यं [६०...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत
सूत्रांक ||२६-२८||
गच्छंति अमरभवणाई। जेसि पिओ तवो संजमो अखंती अ बंभचेरं च ॥१॥ (प्र.) प्रक्षेप-गाथा इच्चेअं छज्जीवणिअं सम्मट्टिी सया जए । दुल्लहं लहित्तु सामपणं, कम्मुणा न विराहिजासि ॥ २८ ॥ तिबेमि ॥ चउत्थं छज्जीवणिआणामज्झयणं समत्तं ॥ ४ ॥ साम्प्रतमिदं धर्मफलं यस्य दुर्लभं तमभिधित्सुराह-सुहे'ति, सुखास्वादकस्य-अभिष्वङ्गेण प्राप्तसुखभोक्तुः 'श्रमणस्य' द्रव्यप्रवजितस्य 'साताकुलस्य भाविसुखार्थे व्याक्षिप्तस्य 'निकामशायिनः सूत्रार्थवेलामप्युल्लध्य शयानस्य 'उत्सोलनाप्रधाविन' उत्सोलनया-उदकायतनया प्रकर्षेण धावति-पादादिशुद्धिं करोति यस तथा तस्य, किमित्याह-'दुर्लभा' दुष्पापा 'सुगतिः सिद्धिपर्यवसाना 'तादृशस्य भगवदाज्ञालोपका|रिण इति गाथार्थः ॥ २६॥ इदानीमिदं धर्मफलं यस्य सुलभं तमाह-तवोगुणे'त्यादि, 'तपोगुणप्रधानस्य षष्ठाष्टमादितपोधनवतः 'ऋजुमतेः' मार्गप्रवृत्तबुद्धेः 'क्षान्तिसंयमरतस्य' क्षान्तिप्रधानसंयमासेविन इत्यर्थः, 'परीषहान् क्षुत्पिपासादीन 'जयतः' अभिभवतः सुलभा 'सुगतिः' उक्तलक्षणा तादृशस्य' भगवदाज्ञाकारिण का इति गाथार्थः ॥ २७ ॥ महार्था षड्जीवनिकायिकेति विधिनोपसंहरनाह-'इचेय'मित्यादि, 'इत्येतां षड्जीवनिकायिकाम्' अधिकृताध्ययनप्रतिपादितार्थरूपां, न विराधयेदितियोगः, 'सम्यग्दृष्टिः' जीवस्तत्त्वश्रद्धावान 'सदा यतः' सर्वकालं प्रयत्नपरः सन्, किमित्याह-'दुर्लभं लब्ध्वा श्रामण्यं दुष्पापं प्राप्य अमणभावं-षड्
दीप
अनुक्रम [७२-७५]
~330~