________________
आगम (४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [४], उद्देशक [-], मूलं [१५...] / गाथा ||१४-२५|| नियुक्ति : [२३२...], भाष्यं [६०...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक
||१४
-२५||
दशवैका मिथ्यादृष्टिनोपात्तमित्यर्थः ॥ २०॥ 'जया' इत्यादि, यदा धुनोति कर्मरजः अबोधिकलुषकृतं तदा 'सर्वत्रगं षड्जीवहारि-वृत्तिः । ज्ञानम्' अशेषज्ञेयविषयं 'दर्शनं च' अशेषदृश्यविषयम् 'अधिगच्छति' आवरणाभावादाधिक्येन प्राप्नोती-निकाध्यक
त्यर्थः ॥ २१ ॥ 'जया' इत्यादि, यदा सर्वत्रगं ज्ञानं दर्शनं चाधिगच्छति तदा 'लोक' चतुर्दशरजवात्मकम् 'अ- जीवस्वरूपं ॥१५९॥
लोकं च' अनन्तं जिनो जानाति केवली, लोकालोकौ च सर्व नान्यतरमेवेत्यर्थः ॥ २२ ॥ जया' इत्यादि, यदा लोकमलोकं च जिनो जानाति केवली तदोचितसमयेन योगाग्निरुद्धय मनोयोगादीन् शैलेशी प्रतिपद्यते, भवोपग्राहिकर्मीशक्षयाय ॥ २३ ॥ 'जया' इत्यादि, यदा योगाग्निरुद्ध्य शैलेशी प्रतिपद्यते तदा कर्म क्षपयिस्खा भवोपग्राह्यपि 'सिद्धिं गच्छति' लोकान्तक्षेत्ररूपां 'नीरजाः' सकलकर्मरजोविनिर्मुक्तः ॥ २४ ॥ 'जया' इत्यादि, यदा कर्म क्षपयित्वा सिद्धिं गच्छति नीरजाः तदा 'लोकमस्तकस्थः' त्रैलोक्योपरिवर्ती सिद्धो भवति 'शाश्वतः' कर्मवीजाभावादनुत्पत्तिधर्मेति भावः । उक्तो धर्मफलाख्यः षष्ठोऽधिकारः ॥ २५ ॥
सुहसायगस्स समणस्स, सायाउलगस्स निगामसाइस्स । उच्छोलणापहोअस्स, दुलहा सुगई तारिसगस्स ॥ २६ ॥ तवोगुणपहाणस्स उज्जुमइ खंतिसंजमरयस्स। परीसहे जिणंतस्स सुलहा सुगई तारिसगस्स ॥ २७ ॥ पेच्छावि ते पयाया, खिप्पं
॥१५९॥ १ नैषा गाथा विद्वता पूज्यैः हरिभद्राचार्यैर्णिकद्भिश्च.
दीप अनुक्रम [६०-७१]
~329~