________________
आगम
(४२)
प्रत
सूत्रांक
[११]
दीप
अनुक्रम
[४२]
+ वृत्ति:)
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः + :+ भाष्य + अध्ययनं [४], उद्देशक [– ], मूलं [११] / गाथा ||१५...|| निर्युक्तिः [२३२...], भाष्यं [६०...]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४२] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः
Ja Education in
जाणेजा जावज्जीवाए तिविहं तिविहेणं, मणेणं वायाए काएणं न करेमि न कारवेमि करंतंपि अन्नं न समणुजाणामि, तस्स भंते! पडिक्कमामि निंदामि गरिहामि
अप्पार्ण वोसिरामि ॥ ( सू० ११ )
तथा 'से भिक्खू वा इत्यादि यावज्जागरमाणे वत्ति पूर्ववदेव । 'से उदगं वेत्यादि, तद्यथा-उदकं वा अवश्यायं वा हिमं वा महिकां वा करकं वा हरतनुं वा शुद्धोदकं वा, तत्रोदकं-शिरापानीयम् अवश्यायःहः हिमं-स्त्यानोदकम् महिका - घूमिका करक:- कठिनोदकरूपः हरतनुः- भुवमुद्भिय तृणाग्रादिषु भवति, शुद्धोदकम्-अन्तरिक्षोदकं, तथा उदका वा कार्य उदकार्ड वा वस्त्रं, उदकार्द्रता चेह गलहिन्दुतुषाराद्यनन्तरोदितोदक भेदसंमिश्रता तथा सस्निग्धं वा कार्य सलिग्धं वा वस्त्रम्, अत्र स्नेहनं निग्धमिति भावे निष्ठाप्रत्ययः, सह निग्धेन वर्तत इति सनिग्धः, सस्निग्धता मेह विन्दुरहितानन्तरोदितोदक भेदसंमिश्रता, एतत् किमित्याह-'णामुसेज' ति नामुषेन्न संस्पृशेत् नापीडयेन्न प्रपीडयेत् नास्फोटयेत् न प्रस्फोटयेत् नातापयेत् न प्रतापयेत्, तत्र सकृदीषद्वा स्पर्शनमामर्षणम् अतोऽन्यत्संस्पर्शनम्, एवं सकृदीषद्वा पीडनमापीडनमतोऽन्यत्प्रपीडनम्, एवं सकृदीषद्वा स्फोटनमास्फोटनमतोऽन्यत्प्रस्फोटनम्, एवं सकृदीपद्वा तापनमातापनं विप रीतं प्रतापनम् एतत्स्वयं न कुर्यात्तथाऽम्यमन्येन वा नामर्षयेन संस्पर्शयेत् नापीडयेत् न प्रपीडयेत् नास्फो
For te&Personal Use Cily
~316~