________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [४], उद्देशक [-1, मूलं [१०] / गाथा ||१५...|| नियुक्ति : [२३२...], भाष्यं [६०...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सुत्रांक [१०]
परजीवनिकाध्य जीवस्वरूपं
दीप अनुक्रम [४१]
दशकापया शलाकाहस्तेन वा-शलाकासंघातरूपेण 'णालिहिजत्ति नालिखेत् न विलिखेत् न घयेत् न भिन्द्यात्, हारि-वृत्तिः तत्र ईषत्सकृद्धाऽऽलेखनं, नितरामनेकशो वा विलेखन, घहनं चालनं, भेदो विदारणम्, एतत् वयं न कुर्यात्,
तथा अन्यमन्येन वा नालेखयेत् न विलेखयेत् न घट्येत् न भेदयेत्, तथाऽन्यं खत एव आलिखन्तं वा ॥१५२॥ विलिखन्तं वा घड्यन्तं वा भिन्दन्तं वा न समनुजानीयादित्यादि पूर्ववत् ॥
से भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपच्चक्खायपावकम्मे दिआ वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा से उदगं वा ओसं वा हिमं वा महियं वा करगं वा हरतणुगं वा सुद्धोदगं वा उदउल्लं वा कार्य उदउल्लं वा वत्थं ससिणिद्धं वा कार्य ससिणिद्धं वा वत्थं न आमुसिज्जा न संफुसिजा न आवीलिज्जा न पवीलिज्जा न अक्खोडिज्जा न पक्खोडिज्जा न आयाविज्जा न पयाविजा अन्नं न आमुसाविजा न संफुसाविजा न आवीलाविजा न पवीलाविजा न अक्खोडाविज्जा न पक्खोडाविजा न आयाविजा न पयाविज्जा अन्नं आमुसंतं वा संफुसतं वा आवीलंतं वा पविलंतं वा अक्खोडतं वा पक्खोडतं वा आयावंतं वा पयावंतं वा न सम
RHI १५२॥
~315