________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [४], उद्देशक -], मूलं [१] / गाथा ||१५...|| नियुक्ति : [२३०], भाष्यं [५७...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक
|रिणतां पृथिवीं विहाय-परित्यज्यान्या चित्तवत्याख्यातेत्यर्थः । अथ किमिदं पृथिव्याः शस्त्रमिति शस्नमस्तावात्सामान्यत एवेदं द्रव्यभावभेदभिन्न शस्त्रमभिधित्सुराह
दठबं सत्यग्गिविसनेहविल खारलोणमाईयं । भावो उ दुष्पउत्तो वाया काओ अबिरई अ ।। २३० ।। व्याख्या-'द्रव्य मिति द्वारपरामर्शः, तत्र द्रव्यशत्रं खड्गादि, अग्निविषस्नेहाम्लानि प्रसिद्धानि, 'क्षारलवणादीनि' अन तु क्षार:-करीरादिप्रभवः, लवणं-प्रतीतम् , आदिशब्दात्करीषादिपरिग्रहः । उक्तं द्रव्यशस्त्रम् , अधुना भावशतमाह-भावस्तु दुष्पयुक्ती वाकायौ अविरतिश्च भावशस्त्रमिति, तत्र भावो दुष्पयुक्त इत्यनेन द्रोहाभिमानेयादिलक्षणो मनोदुष्प्रयोगो गृह्यते, वागदुष्प्रयोगस्तु हिंस्रपरुषादिवचनलक्षणः, कायदष्प्रयोगस्तु धावनवल्गनादिः, अविरतिस्त्वविशिष्टा प्राणातिपातादिपापस्थानकप्रवृत्तिः, एतानि खपरव्यापादकखात्कर्मबन्धनिमित्तत्वाझावशस्त्रमिति गाथार्थः॥ इह न भावशस्त्रेणाधिकारः, अपितु द्रव्यशस्त्रेण, तच त्रिप्रकारं भवतीत्याह
किंची सकायसत्यं किंची परकाय तदुभयं किंचि । एयं तु दबसस्थं भाषे अस्संजमो सत्यं ।। २३१ ॥ व्याख्या-किंचित्खकायशस्त्रं, यथा कृष्णा मृदू नीलादिमृदः शस्त्रम्, एवं गन्धरसस्पर्शभेदेऽपि शस्त्रयोजना कार्या, तथा 'किश्चित्परकायेति परकायशखं, यथा पृथ्वी अप्सेजाप्रभृतीनाम् असेजाप्रभृतयो वा पृ[थिव्याः, 'तदुभयं किश्चि'दिति किञ्चित्तदुभयशस्त्रं भवति, यधा कृष्णा मृदू उदकस्य स्पर्शरसगन्धादिभिः
अनुक्रम [३२]
ॐॐॐॐ
वश०२४
~288~