________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [४], उद्देशक [-], मूलं [१] / गाथा ||१५...|| नियुक्ति: [२२९], भाष्यं [५७...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्रा४२] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक
वसका हारि-वृत्ति ॥१५॥
(RN
अनुक्रम [३२]
इत्थं पुण अधिगारो विकावकारण होइ सुत्तनि । उचारिअत्थसदिसाण कित्सक सेसगाणपि ।। २२९ ॥
षड्जीव| व्याख्या-अत्र पुनः सूत्र इति योगः, [सूत्र इत्यधिकृताध्ययने] किमित्याह-अधिकारी निकायकायेन भवति,
निकाध्य अधिकार:-प्रयोजनं, शेषाणामुपन्यासयय॑माशयाह-उच्चरितार्थसाशामां-उच्चरितो निकायः तदर्थेतु-12
जीवस्वरूपं ल्यानां कीर्तन-संशब्दनं शेषाणामपि-नामादिकायानां व्युत्पत्तिहेतुत्वात्मदेशान्तरोपयोगित्वाचेति गा-1 पार्थः । व्याख्यातं निकापपदम् , उक्तो नाममिपनो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्नस्यावसर इत्यादिचर्चः पूर्ववत्तापद्यावत्सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तवेदम्
सुयं मे आउसंतेण भगवया एवमक्खायं-इह खल छज्जीवणिया नामज्झयणं, समणेणं भगवया महावीरेणं कासवेणं पवेड्या सुअक्खाया सुपन्नत्ता सेयं मे अहिजिउं अज्झयणं धम्मपपणती। कयरा खल्लु सा छज्जीवणियानामज्झयणं समजेणं भयवया महावीरेणं कासवेणं पवेइया सुअक्खाया सुपन्नत्ता सेये मे अहिजिउं अज्झयणं धम्मपन्नती।इमा खलु सा छजीवणिया नामज्झयणं समजेणं भगवया महावीरेणं कासवेणं पवेइया सुअक्खाया
॥१३५॥ सुपन्नत्ता सेयं मे अहिजिउं अज्झयणं धम्मपन्नत्ती ॥ तंजहा-पुढविकाइया आउकाइया
सूत्रकारेण सूत्रितं पृथ्वि आदि षड् जीवनिकाय स्वरुपम्
~281~