SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ आगम (४२) [भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [४], उद्देशक [-], मूलं [१] / गाथा ||१५...|| नियुक्ति: [२२८], भाष्यं [१७...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति: प्रत सूत्रांक कायश्व-व्यादिघटादिद्वव्यसमुदायः, मातृकाकायः त्र्यादीनि मातृकाक्षराणि, पर्यायकायो द्वेषा-जीवाजी-| Mवभेदेन, जीवपर्यायकायो-ज्ञानादिसमुदायः, अजीवपर्यायकायो-रूपादिसमुदायः, संग्रहकाय:-संग्रहकश-14 ब्दवाच्यविकटुकादिवत्, भारकाय:-कापोती, वृद्धास्तु व्याचक्षते-'एगो काओ दुहा जाओ, एगो चिट्ठह ४ एगो मारिओ। जीवंतो मएण मारिओ, तल्लव माणव! केण हेउणा? ॥१॥ उदाहरणम्-एगो काहरो तलाए दो घडा पाणियस्स भरेऊण कावोडीए वहइ, सो एगो आउकायकायो दोसु घडेसु दुहा कओ, तओ सो काहरो गच्छंतो पक्खलिओ, एगो घडो भग्गो, तम्मि जो आउक्काओ सो मओ, इयरम्मि जीवइ, तस्स अभावे सोऽवि भग्गो, ताहे सो तेण पुब्वमएण मारिओ त्ति भण्णइ । अहवा-एगो घडो आउक्कायभरिओ, दाताह तमाउकार्य दुहा काऊण अद्धो ताविओ, सो मओ, अताविओ जीवइ, ताहे सोऽवि तत्व पक्खित्तो,। तण मएण जीवंतो मारिओ त्ति । एस भारकाओ गओ । भावकायश्चौदयिकादिसमुदाय:, इह च निकायः काय इत्यनर्थान्तरमितिकृत्वा कायनिक्षेप इत्यदुष्ट एवेति गाथार्थः॥ CROC+S अनुक्रम [३२] १ एका कायो विधा जात एकत्तिपतिएको मतः । जीवन मतेन मारितः तापमान! केन हेतुना ॥१॥उदाहरण एका कापोतीकखदाका द्वाँ पा. नायस्थ घटी मत्वा कापोखा बहति. स एकोऽप्कायो योधडयोबिधा क्रत्तः, ततः स कापोतीको गच्छन् प्रस्वालितः, एको घढी भभः, तमिन् योऽकायः स वृतः, तस्मिन् जीवति, तसाभावे सोऽपि भनः तदा स तेन पूर्वमतेन मारित इति भण्यते । अबको घटोऽष्कायन्तः, ततस्तमकार्य विधाकृत्वाखापितः, स | सत्तः, भतापितो बीचति, ततः सोऽपि तत्रैव प्रक्षिप्तः, तेन मृतेन जीवन् मारित इति । एष भारकायो गतः, CCCC ~280~
SR No.035034
Book TitleSavruttik Aagam Sootraani 1 Part 34 Dashvaikalik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages590
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size139 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy