________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [४], उद्देशक [-], मूलं [१] / गाथा ||१५...|| नियुक्ति: [२२५...], भाष्यं [४४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
पजीव
प्रत सूत्रांक
निकाध्य
जीवस्वरूपं
दशवैका कान्तदेहभिन्नस्य चातिपाताद्यसंभवादित्यत्र बहु वक्तव्यं तत्तु नोच्यते, अक्षरगमनिकामात्रत्वात्मारम्भस्येति हारि-वृत्तिः४गाधार्थः ॥ एवमन्यत्वादिद्वारत्रयं व्याख्यायाधिकृतनियुक्तिगाथा व्याचिल्यासुराह
___कारणअविभागामओ कारणअविणासओ य जीवस्स । निश्चत्तं विनेयं आगासपडाणुमाणाओ ॥ ४५ ॥ भाष्यम् ॥ ॥१३॥
व्याख्या-'कारणाविभागात्' पटादेस्तन्वादेरिव कारणविभागाभावादित्यर्थः, 'कारणाविनाशतश्च' कारमीणाविनाशश्च कारणानामेवाभावात्, किमित्याह-जीवस्य आत्मनो नित्यत्वं विज्ञेयम्, कुत इत्याह-आ
काशपटानुमानात्' अत्रानुमानशब्दो दृष्टान्तवचनः, आकाशपटदृष्टान्तात् । ततश्चैवं प्रयोग:-नित्य आत्मा, स्वकारणविभागाभाबाद, आकाशवत्, तथा कारणविनाशाभावाद, आकाशवदेव, यस्त्वनित्यस्तस्य कारणविभागभावः कारणविनाशभावो वा यथा पटस्येति व्यतिरेका, पटाद्धि तन्तवो विभज्यन्ते विनश्यन्ति | चेति नित्यत्वसिद्धिः । नित्यत्वादमूर्तः, अमूर्तत्वाद्देहादन्य इति गाथार्थः ॥ नियुक्तिगाथायां कारणविभागाभावात्कारणविनाशाभावाचेति द्वारद्वयं व्याख्याय साम्प्रतं बन्धस्य प्रत्ययाभावादिति व्याचिख्यासुराह
हेप्पभवो बंधो जम्माणतरहयस्स नो जुत्तो । तज्जोगविरहओ खलु चोराइघडाणुमाणाओ ॥ ४६॥ भाष्यम् ॥ व्याख्या-हेतुप्रभवों' हेतुजन्मा 'बन्धों ज्ञानावरणादिपुद्गलयोगलक्षणः, 'जन्मानन्तरहतस्य उत्पत्त्यनन्त-| रविनष्टस्य 'न युक्तों' न घटमानः 'तयोगविरहत' इति तैः-बन्धहेतुभिर्मिध्यादर्शनाविरतिप्रमादकषाययोगलक्षणैर्यो योगः-संवन्धस्तद्विरहतः-तदभावादेव, खलुशब्दस्यावधारणार्थत्वात्, 'चौरादिघटानुमाना'दित्यनु
अनुक्रम [३२]
॥१३०
HA
~271