________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [४], उद्देशक [-], मूलं [१] / गाथा ||१५...|| नियुक्ति: [२२५...], भाष्यं [४३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक
संसाराओ आलोवणाउ तह पणभिन्नभावाने । खणभंगविघावत्थं भणि तेलोणावंसीहिं ।। ४३ ।। भाष्यम् ।। व्याख्या-संसारादिति संसरण संसारस्तस्मात्, स एव नारकः स एव तिर्यगादिरिति नित्या, 'आलोच-18 |नादिति आलोचनं-करोम्यहं कृतवानहं करिष्येऽहमित्यादिरूपं त्रिकालविषयमिति नित्यः, तथा 'प्रत्यभिज्ञाभावात् स एष इति प्रत्यभिज्ञाप्रत्यय आविद्ववङ्गानादिसिद्धः तदभेदग्राहीति निस्य इति, उक्ताभिधानफलमाह-क्षणभङ्गविघाताथै निरन्वयक्षणिकवस्तुवादविघातार्थ भणितं त्रैलोक्यदर्शिभिः' तीर्थकरैः एतदनन्तरोदितं, न पुनरेष एव परमार्थ इति गाथार्थः ॥ एतदेव दर्शयति
लोगे बेए समए निको जीवो बिभासओ अम्हं । इहरा संसाराई सव्वंपि न जुज्जए तस्स ।। ४४ । भाष्यम् ॥ व्याख्या-लोके–'नैनं छिन्दन्ति शस्त्राणी'त्यादिवचनप्रामाण्यात्, वेदे ‘स एष अक्षयोज' इत्यादिश्रुतिप्रामाण्यात् समये 'न प्रकृतिर्न विकृतिः पुरुष' इति वचनप्रामाण्यात्, किमित्याह-नित्यो जीव-अपच्युतानुत्पन्नस्थिरैकखभावः, एकान्तनित्य एव, न चैतन्याय्यम्, एकखभावतया संसरणादिन्यवहारोच्छेदप्रसङ्गा-18 दिति वक्ष्यति, अत आह-'विभाषयाऽस्माकं' विकल्पेन-भजनया स्यान्नित्य इत्यादिरूपया न्यार्थादेशा-1
नित्यः पर्यायार्थादेशादनित्य इत्यर्थः, 'इतरथा' यद्येवं नाभ्युपगम्यते ततः 'संसारादि संसारालोचनादि स-1 पूर्वमेव न युज्यते 'तस्य' आत्मनः, खभावान्तरानापत्त्या एकखभावतया वार्तमानिकभावातिरेकेण भावान्त-18
रानापसे, एवममूर्तत्वान्यस्खयोरपि विभाषा चेदितव्या, अन्यथा व्यवहाराभावप्रसङ्गात्, एकान्तामूर्तस्यै
STOCKSCAMERA
अनुक्रम [३२]
JamElicated
~270~