________________
आगम
(४२)
प्रत
सूत्रांक
-
दीप
अनुक्रम -
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः+भाष्य|+वृत्तिः)
अध्ययनं [–], उद्देशक [-], मूलं [-], निर्युक्ति: [१०], भाष्यं [-]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४२ ] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः
दशवैका० हारि-वृत्तिः
॥ ८ ॥
Jar Education
तथा । एता हि दश दशाः - जन्त्ववस्थाविशेषलक्षणा भवन्ति । आसां च खरूपमिदमुक्तं पूर्वमुनिभिः- “जांयमित्तस्स जंतुस्स जा सा पढमिया दसा । ण तत्थ सुहदुक्खाई, बहुं जाणंति बालया ॥ १ ॥ विइयं च दसं पत्तो, णाणाकिड्डाहिं किड्डइ । न तत्थ कामभोगेहिं तिब्बा उप्पजाई मई ॥ २ ॥ तइयं च दसं पत्तो, पंच कामगुणे नरो । समत्थो भुंजिउ भोए, जइ से अस्थि घरे धुवा ॥ ३ ॥ चत्थी उबला नाम, जं नरो दसमस्सिओ। समत्यो बलं दरिसिउं, जइ होइ निरुवद्दवो ॥ ४ ॥ पंचमिं तु दसं पत्तो, आणुपुब्वीर जो नरो। इच्छियत्थं विचिंतेह, कुटुंबं वाऽभिखई ॥ ५ ॥ छट्ठी उ हायणी नाम, जं नरो दसमस्सिओ विरज्जइ य कामेसु, इंदिएसु य हायई ॥ ६ ॥ सतमिं च दसं पत्तो, आणुपुवीह जो नरो। निहुहर चिकणं खेलं, खासइ य अभिक्खणं ||७|| संकुचियवलीचम्मो, संपत्तो अट्ठमिं दसं । णारीणमणभिप्पेओ, जराए परिणामिओ ||८|| पणवमी मम्मुही नाम, जं नरो दसमस्सिओ । जराघरे विणस्संतो, जीवो वसइ अकामओ ॥ ९ ॥ हीणभि
१ जातमात्रस्य जन्तोय सा प्रथमा दशा न तत्र सुखदुःखानि बहूनि जानन्ति बालकाः ॥ १ ॥ द्वितीयां च दश प्राप्तो नानाक्रीडाभिः क्रीडते न तत्र कामभोगेषु सीमोत्पयते मतिः ॥ २ ॥ सूतीयां च दशां प्राप्तः पञ्च कामगुणावर समर्थो भोक्तुं भोगान् यदि तस्य (सन्ति) रहे भुवाः ॥ ३ ॥ चतुर्थी तु बला नाम यां नरो दशामाजितः समर्थों व दर्शयितुं यदि भवति निषयः ॥ ४ ॥ एवमों तु दशां प्राप्त आनुपूय यो नः ईप्सितार्थं विचिन्तयति कुटुम्बं वाऽ निकाहुति ॥ ५ ॥ पीतु हायिनी नाम यां नरो दशामाश्रितः । विरज्यते च कामेभ्य इन्द्रियार्थेषु च हीयते ॥ ६ ॥ सप्तमीं च दशां प्राप्त आनुपूर्व्या यो नरः । निष्ठीवति चिक्कणं माणं कासति चाभीक्ष्णम् ॥ ७॥ सङ्कुचितपविर्मा सम्प्राप्तोऽष्टमी दशाम् नारीणामनभिप्रेतः जरया परिणामतः ॥ ८ ॥ नवमी सम्मुखी नाम यां नरो दशामाश्रितः। जरागृहे विनश्यन् जीवो वसत्यकामः ॥ ९ ॥ हीनमि
For ane & Personal Use City
~27~
१ दुमपु ष्पिकाध्य०
दशादश
कम्
॥ ८ ॥
brary dig