________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [४], उद्देशक [-], मूलं [१] / गाथा ||१५...|| नियुक्ति: [२२४...], भाष्यं [३०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक
अनुक्रम [३२]
दशवैका हस्ती, षड्दन्तः शसंनिभः । शुकः पञ्जरवासी च, शकुन्तो जीवजीवकः ॥१॥” इत्यादि । तथा विविधोपजीवहारि-वृत्तिः दिव्यादिसंसारः कैश्चिदिष्यते, देवमानुषतिर्यगभेदेन, आदिशब्दाचतुर्विधः कैश्चिन्नारकाधिक्येनेति गाथार्थः निकाध्यक अत्रैव प्रकारान्तरेण तदस्तित्वमाह
जीवस्वरूपं ॥१२७||
अस्थि सरीरविहाया पइनिययागारयाइभावाओ । कुंभस्स जह कुलालो सो मुत्तो कम्मजोगाओ ॥ ३२ ॥ भाष्यम् ॥ व्याख्या-अस्ति शरीरस्य-औदारिकादेर्विधाता, विधातेति कर्ता, कुत इत्याह-'प्रतिनियताकारादिसावात् आदिमत्प्रतिनियताकारत्खादित्यर्थः, दृष्टान्तमाह-कुम्भस्य यथा कुलालो विधाता । कुलालवदेवमसाविपि मूर्तः प्रामोतीति विरुद्धमाशङ्कय परिहरन्नाह-'स' आत्मा यः शरीरविधाता असी मूतः 'कर्मयोगा-18 दिति मूर्तकर्मसंबन्धादिति गाथार्थः । अत्रैव शिष्यव्युत्पत्तयेऽन्यथा तद्हणविधिमाह
फरिसेण जहा बाऊ, गिजाई कायसंसिओ । नाणाईहिं तहा जीवो, गिज्झई कायसंसिओ ।। ३३ ।। भाष्यम् ॥ व्याख्या-'स्पर्शन' शीतादिना यथा वायुद्यते 'कायसंस्तों देहसंगतः अदृष्टोऽपि, तथा 'ज्ञानादिभिः' ज्ञानदर्शनेच्छादिभिर्जीवो गृह्यते 'कायसंस्तों देहसंगत इति गाथार्थः ॥ असकृदनुमानादस्तित्वमुक्तं जीवस्य, अनुमानं च प्रत्यक्षपूर्वकं, न चैनं केचन पश्यन्तीति, ततश्वाशोभनमेतदित्याशङ्कयाहअणिदियगुणं जीवं, दुन्नेयं मंसचक्खुणा । सिद्धा पासंति सव्वन्नू, नाणसिद्धा य साहुणो ॥ ३४ ॥ भाष्यम् ॥
१२७॥ व्याख्या-'अनिन्द्रियगुणम्' अविद्यमानरूपादीन्द्रियग्राह्यगुणं 'जीवम्' अमूर्तत्वादिधर्मकं 'दुर्जेयं दुर्लक्ष
~265~