________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [४], उद्देशक [-], मूलं [१] / गाथा ||१५...|| नियुक्ति: [२२४...], भाष्यं [१७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक
हारि-वृत्तिः
निकाध्य
॥१२४॥
(१)
-कृष्णाविद्रव्यसाचिव्येन जम्बूखादकादिदृष्टान्तसिद्धतथाविधपरिणामधर्मत्वात्, क्षीरवदिति प्रयोगार्थः, प्रयोगस्तु-सन्नात्मा, परिणामित्वात् , क्षीरवदिति । गतं लेश्याद्वारम्, प्राणापानद्वारमाह-पुच्छ्रासादिति, अचेतनधर्मविलक्षणप्राणापानसद्भावानाभावो जीवः, किंतु भाव एवेति, श्रमसद्भावेन परिस्पन्दोपेतपुरुषवदिति जीवसिद्धिः प्रयोगार्थः, प्रयोगस्तु पुनरब व्यतिरेकी द्रष्टव्यः, सात्मकं जीवच्छरीरं, प्राणादिमत्वादू, यत्तु सात्मकं न भवति तत्पाणादिमदपि न भवति, यथाऽऽकाशमिति गाधाथैः । उक्तं प्राणापानद्वारम्, अधुना इन्द्रियद्वारमुच्यते___ अक्खाणेयाणि परस्थगाणि वासाइवेह करणत्ता । गहवेयगनिजरओ कम्मस्सऽनो जहाहारो ।। १८ ।। भाष्यम् ।। व्याख्या-'अक्षाणि' इन्द्रियाणि 'एतानीति लोकप्रसिद्धानि देहाश्रयाणि 'परार्थानि' आत्मप्रयोजनानि, वास्यादिवदिह करणत्वात् इहलोके वास्यादिवदिति प्रयोगार्थः । आह-आदानान्येवेन्द्रियाणि तत् किमर्थं भेदोपन्यासः?, उच्यते, निवृत्युपकरणद्वारेण द्वैविध्यख्यापनार्थ, ततश्च तत्रोपकरणस्य ग्रहणमिह त निर्यत्ते-II रिति, प्रयोगस्तु-परार्थाश्चक्षुरादयः, संघातत्वात् , शयनासनादिवत्, न चायं विशेषविरुद्धः, कर्मसंवद्धस्या-18 त्मनः संघातरूपत्वाभ्युपगमात् । गतमिन्द्रियद्वारम् , अधुना बन्धादिद्वाराण्याह-ग्रहणवेदकनिर्जरकः कर्मणो|न्यो, यथाऽऽहार इति,तत्र ग्रहणं-कर्मणो बन्धः वेदनम्-उदयः निर्जरा-क्षयः, यधाऽऽहारे इति-आहारविषयाणि १२४॥ ग्रहणादीनि न कळदिव्यतिरेकेण तथा कर्मणोऽपीति प्रयोगार्थः, प्रयोगस्तु-विद्यमानभोक्तृकमिदं कर्म, ग्रह
R
अनुक्रम [३२]
braryang
~259~