SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ आगम (४२) [भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [३], उद्देशक -], मूलं [-]/गाथा ||१|| नियुक्ति : २१४], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति: ** * दशवैका पकेन उत्तेजिता-अधिकं दीपिता, केत्याह-मोह एव-चारित्रमोहनीयकर्मोदयसमुत्थात्मपरिणामरूपः कुपित- क्षुल्लिकाहारि-वृत्तिः फुफुका-घटितकुकुला 'हसहसिंतित्ति जाज्वल्यमाना जायत इति वाक्यशेषः, यां शृण्वतः कथां मोहोदयो चारकथा. जायत इत्यर्थः, श्रमणेन-साधुना न सा कथयितव्या, अकुशलभावनिबन्धनत्वादिति गाथार्थः। यत्पकारा कथादि॥११५॥ कथनीया तत्प्रकारामाह-श्रमणेन कथयितव्या, किंविशिष्टेत्याह-तपोनियमकथा' अनशनादिपञ्चाश्रवविर- स्वरूपं मणादिरूपा, साऽपि विरागसंयुक्ता न निदानादिना रागादिसंगता, अत एवाह-यां कथां श्रुत्वा मनुष्याश्रोता ब्रजति-गच्छति 'संवेयणिब्वेद ति संवेगं निवेंदं चेति गाथार्थः । कथाकथनविधिमाह-महाापि कथा अपरिक्लेशबहुला कथयितव्या, नातिविस्तरकथनेन परिक्लेशः कार्य इत्यर्थः, किमित्येवमित्यत आह-हदीदी'त्युपदर्शने महता चडकरत्वेन-अतिप्रपञ्चकथनेनेत्यर्थः किमित्याह-अर्थ कथा हन्ति-भावार्थ नाशयतीति गाथार्थः । विधिशेषमाह-क्षेत्रं-भौतादिभावितं कालं-क्षीयमाणादिलक्षणं पुरुष-पारिणामिकादिरूपं सामध्ये चात्मनो ज्ञात्वा प्रकृते वस्तुनीति योगः श्रमणेन त्वनवद्या-पापानुवन्धरहिता कथा कथयितव्या, नान्येति गाधार्थः । उक्ता कथा, तदभिधानाद्गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्नस्यावसर इत्यादिचर्चे: पूर्ववत्तावद्यावत्सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम् , तचेदम् ॥११५॥ संजमे सुट्रिअप्पाणं, विप्पमुक्काण ताइणं । तेसिमेयमणाइपणं, निग्गंथाण महेसिणं * *5*80+% ~241~
SR No.035034
Book TitleSavruttik Aagam Sootraani 1 Part 34 Dashvaikalik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages590
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size139 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy