________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [३], उद्देशक [-], मूलं [-]/ गाथा ||११...|| नियुक्ति: [२०५], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत
सूत्रांक
||११..||
मये कचिदोषदर्शनद्वारेण यथाऽस्माकमहिंसादिलक्षणो धर्मः साङ्ख्यादीनामप्येवं, 'हिंसा नाम भवेद्धर्मों न भूतो न भविष्यति' इत्यादिवचनप्रामाण्यात्, किंवसावपरिणामिन्यात्मनि न युज्यते, एकान्तनित्यानित्ययो|हिंसाया अभावादिति, अथवा परशासनव्याक्षेपात्-'सुपा सुपो भवन्ति' इति सप्तम्यर्थे पञ्चमी, परशासनेन कथ्यमानेन व्याक्षेपे-सन्मार्गाभिमुखतायां सत्यां परस्य समयं कथयति, दोषदर्शनद्वारेण केबलमपीति गाथार्थः । उक्ता विक्षेपणी, अधुना संवेजनीमाह-आत्मपरशरीरविषया इहलोके चैव तथा परलोके-इहलोक-| विषया परलोकविषया च एषा चतुर्विधा खलु अनन्तरोक्तेन प्रकारेण कथा तु संवेजनी भवति, संवेज्यतेसंवेगं ग्राह्यतेऽनया श्रोतेति संजनी, एषोऽधिकृतगाथाक्षरार्थः । भावार्थस्तु वृद्धविवरणादवसेयः, तचेदम्-1 संवेयणी कहा चउम्विहा, तंजहा-आयसरीरसंवेयणी परसरीरसंवेयणी इहलोयसंवेयणी परलोयसंवेयणी, तत्थ आयसरीरसंवेयणी जहा जमेयं अम्हचयं सरीरयं एवं सुक्कसोणियमंसवसामेदमजविण्हारुचम्मकेसरोमणदंतअंतादिसंघायणिफण्णत्तणेण मुत्तपुरीसभायणत्तणेण य असुइत्ति कहेमाणो सोयारस्स संवेगं उप्पाएइ, एसा आयसरीरसंवेयणी, एवं परसरीरसंवेयणीवि परसरीरं एरिसं चेव असुई, अहवा परस्स सरीरं
संवेजनी कथा चतुर्विधा, तपथा-आत्मशरीरसंवेजनी परशरीरसंवेजनी इहलोकसंवेजनी परलोकसंवैजनी, तत्रामशरीरसंवैजनी यथा यदेतदस्मदीयं | शरीरकमेवं शुकशोणितमांसवसामेदोमजास्थिमायुचर्मकेशरोमनखदन्तानादिसंघातनिष्पन्नत्वेन मूत्रपुरीषभाजनत्वेन चाचीति कथयन् श्रोतुः संवेगमुत्पादयति, एषा|ऽऽत्मशरीरसंवेबनी, एवं परशारीरसंवेजन्यपि परशरीरमीदशमेवाशुचि, अथवा परस्य शरीर
ACCOAC
दीप अनुक्रम
[१६..]
*
F%25
~234~