________________
आगम
(४२)
प्रत
सूत्रांक / गाथांक
||||
दीप
अनुक्रम [६]
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः+ भाष्य |+वृत्ति:) अध्ययनं [२], उद्देशक [-], मूलं [-] / गाथा ||१|| निर्युक्ति: [ १७४], भाष्यं [४ ...] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४२] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः
दशबैकro हारि-वृत्तिः
|| ૮૮ ॥
Education
| विशेषाः । तत्थं किल कोणएण तंती छिप्पड़ तओ हेहि अणुमज्जिज्जइ, तत् अण्णारिसो सरो उट्ठेइ, सो लयो ति गाथार्थः ॥ १७३ ॥ साम्प्रतं चौर्ण पदमाह- अर्थों बहुलो यस्मिंस्तदर्थबहुलम्, 'कचित्प्रवृत्तिः कचिदप्रवृत्तिः, कचिद्विभाषा कचिदन्यदेव । विधेर्विधानं बहुधा समीक्ष्य, चतुर्विधं बाहुलकं वदन्ति ॥ १ ॥ ततवैभिः प्रकारैर्वहर्थम्, महान प्रधानो हेयोपादेयप्रतिपादकत्वेनार्थी यस्मिंस्तन्महार्थम्, 'हेतुनिपातोपसर्गभीरम्' तत्रान्यथाऽनुपपत्तिलक्षणो हेतु:, यथा-मदीपोऽयमश्वो विशिष्टचिहोपलक्षितत्वात्, चवाखल्वादयो निपाताः पर्युतसमवादय उपसर्गाः, एभिरगाधम्, 'बहुपादम्' अपरिमितपादम् 'अव्यवच्छिन्नं' लोकवनिरामरहितम्, गमनयैः शुद्धम्, गमाः तदक्षरोचारणप्रवणा भिन्नार्थाः, यथा 'इह खलु छजीवणिया० कयरा खलु सा छज्जीवणिया०' इत्यादि, नयाः - नैगमादयः प्रतीताः, तुरवधारणे, गमनयशुद्धमेव चौर्ण पदं ब्रह्मचर्याध्ययन पदवदिति गाधार्थः ॥ १७४ ॥ उक्तं ग्रथितं प्रकीर्णकं लोकादवसेयम्, उक्तं नो अपराधपदम् अधुना
अपराधपदमाह -
इंदियविसयकसाया परीसदा बेयणा य उवसग्गा । एए अवराहपया जत्थ वितीयंति दुम्मेहा ॥ १७५ ॥ व्याख्या - इन्द्रियाणि-स्पर्शनादीनि विषयाः-स्पर्शादयः कषायाः क्रोधादयः इन्द्रियाणि चेत्यादिद्वन्द्वः, 'परीषहाः' क्षुत्पिपासादयः 'वेदना' असातानुभवलक्षणा उपसर्गा-दिव्यादयः, एतानि 'अपराधपदानि' १ तत्र किल कोणकेन तत्री स्पृश्यते, ततो नखैरनुभ्यते, तत्रान्यादृशः खर उत्तिष्ठते, राज्य इति २ इह खलु षड्जीवनिका कतरा खसा पड्जीवनिका.
अपराधपदस्य वर्णनं क्रियते
Fore&Personal Use City
~ 187 ~
२ श्रामण्य
पूर्वकाध्य०
पदनिक्षेपाः
॥ ८८ ॥
brary dig