SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ आगम (४२) [भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [२], उद्देशक [-], मूलं [-] / गाथा ||१|| नियुक्ति: [१७४], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति: प्रत सूत्रांक/ गाथांक ||१|| गद्यलक्षणमाह-'मधुर' सूत्रार्थोभयैः श्रव्यम् 'हेतुनियुक्तं सोपपत्तिकम् 'ग्रथितं' बद्धमानुपूा 'अपादं विशिष्टच्छन्दोरचनायोगात्पादवर्जितम् विरामः-अवसानं तत्संयुक्तमर्थतो न तु पाठतः इत्येके, जहा-जिणवरपादारविंदसंवाणिजरुणिम्मल्लसहस्स एवमादि असमाणि न चिहइत्ति, यतिविशेषसंयुक्तं अन्ये, अप-10 रिमितं चावसाने बृहद्भवतीत्येके, अन्ये त्वपरिमितमेव भवति बृदित्यर्थः, अवसाने मृदु पठ्यत इति शेषः, काव्यं गद्यम् , 'इति' एवंप्रकारं ज्ञातव्यमिति गाथार्थः ॥ १७१ ॥ अधुना पचमाह-पद्यं तु, तुशब्दो विशेषणार्थः, भवति 'त्रिविधं त्रिप्रकार, सममर्धसमं च नाम विषमंच, कैः सममित्यादि, अब्राह-पादैरक्षरैश्च, पादैः चतुःपादादिभिरक्षरैः गुरुलघुभिा, अन्ये तु व्याचक्षते-समं यत्र चतुर्वपि पादेषु समान्यक्षराणि, अर्ध-15 समं यत्र प्रथमतृतीययोतिीयचतुर्थयोश्च समान्यक्षराणि, विषमं तु सर्वपादेष्वेव विषमाक्षरमित्येवं विधिज्ञा छन्दःप्रकारज्ञाः कवयो ब्रुवत इति गाथार्थः ॥ १७२ ॥ अधुना गेयमाह-तश्रीसमं तालसमं वर्णसमं ग्रहसमं । लयसमं च काव्यं तु भवति, तुशब्दोऽवधारणार्थ एव, गीयत इति गेयं, 'पञ्चविधम्' उक्तैर्विधिभिः 'गीतसंज्ञायां' गेयाख्यायाम्, तत्र तत्रीसम वीणादितन्त्रीशब्देन तुल्यं मिलितंच, एवं तालादिष्वपि.योजनीयम. नवरं ताला-हस्तगमाः, वर्णा-निषादपञ्चमादयः, ग्रहा-उत्क्षेपाः, प्रारम्भरसविशेषा इत्यन्ये, लया:-तनीखन-C १ यथा जिनवरपादारविन्दसदानितोगनिर्मलसहन एवमायसमाप्य न तिष्ठति. दीप अनुक्रम ~186~
SR No.035034
Book TitleSavruttik Aagam Sootraani 1 Part 34 Dashvaikalik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages590
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size139 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy