________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [२], उद्देशक [-], मूलं [-] / गाथा ||१|| नियुक्ति: [१६७], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक/ गाथांक ||१||
मकादि, तहा पउलादिपुप्फसंठाणाणि चिक्खिल्लमयपडियिंवगाणि काउं पचंति, तओ तेसु बग्घारित्ता म-8 यणं छुम्भति, तओ मयणमया पुष्फा हवन्ति, एतदुपनेयम्, पीडावच्च-संवेष्टितवस्त्र भावलीरूपं, रत्तावयवच्छविविचित्तरूवं रझं, चः समुच्चये, 'अथितं मालादि, 'वेष्टिम' पुष्पमयमुकुटरूपं, चिकिखल्लमयं कुण्डिकारूपं अणेगच्छिदं पुप्फथामं पूरिम, वातव्यं कुविन्दैवस्त्रविनिर्मितमश्वादि, संघात्यं-कञ्चकादि, छेद्य-पत्रच्छेद्यादि। पदता चास्य पद्यतेऽनेनेत्यर्थयोगात्, द्रव्यता च तद्रूपत्वादिति गाथाः ॥ १६७ ।। उक्तं द्रव्यपदम्, अधुना भावपदमाह
भावपर्यपि य दुविई अवराहपयं च नो व अवराई । नोअबराह दुविहं माउगनोमाउगं चेव ।। १६८॥ व्याख्या-भावपदमपि च द्विविधम् , द्वैविध्यमेव दर्शयति-अपराधहेतुभूतं पदमपराधपदम्-इन्द्रियादि| वस्तु, चशब्दः खगतानेकभेदसमुचयार्थः, 'णोअवराहति चशब्दस्य व्यवहितोपन्यासानोअपराधपदं च, मचः पूर्ववत्, नोअपराधमिति-नोअपराधपदं द्विविधम्-'माउअ नोमाउअंचेव'त्ति मातृकापदं नोमातृका
पदं च, तत्र मातृकापदं-मातृकाक्षराणि, मातृकाभूतं वा पदं मातृकापदं, यथा दृष्टिवादे "उप्पन्ने इ वा" इत्यादि, नोमातृकापदं त्वनन्तरगाथया वक्ष्यतीति गाथार्थः ॥ १६८॥
१ तथा अकुलाविपुष्पसंस्थानानि कर्दममयप्रतिबिम्बानि कृत्वा पच्यन्ते ततस्तेषु उनी कृत्य मदनं क्षिप्यते, ततो मदनमयानि पुष्पाणि भवन्ति, २ रकावयरच्छविविचित्ररूपम्, ३ कर्दनमयं कृषिटकारूपम् अनेकच्छिदं पुष्पस्थानम्,
दीप अनुक्रम
COM
~184~