________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [२], उद्देशक [-], मूलं [-] / गाथा ||१|| नियुक्ति : [१६४], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक/ गाथांक ||१||
येन कारणेन तेन (त) सामान्येनेच कामरागः कामा इति गाथार्थः ॥ अन्ये पठन्ति-उत्क्रामयन्ति यस्मादिति, श्रामण्यहारि-वृत्तिः ट्राअन चाबुधजन एव विशेष्यः, शेषं पूर्ववत् ॥ १६४ ॥
&पूर्वकाध्य. अन्नंपिय से नाम कामा रोगत्ति पंडिया विति । कामे परमाणो रोगे पत्थेइ खलु जंतू ।। १६५ ।।
कामस्य प॥८६॥
व्याख्या-अन्यदपि च 'एषां कामानां नाम, किंभूतमित्याह-कामा रोगा 'इति' एवं पण्डिता ब्रुवते, कि-13 मित्येतदेवमत आह-कामान् प्रार्थयमान:-अभिलषन् रोगान् प्रार्थयते खलु जन्तुः, तद्रूपत्वादेव, कारणे का
निक्षेपाः कार्योपचारादिति गाथार्थः ॥ १६५ ॥ इत्थं पूर्वार्धे सूत्रस्पर्शिकनियुक्तिमभिधायाधुनोत्तरार्धे पदावयवमधिकृत्याह
णामपयं ठवणपर्य दम्बपर्य चेव होइ भावपयं । एकपिय एत्तो रोगविहं होइ नायव्यं ॥ १६६ ॥ व्याख्या-नामपदं स्थापनापदं द्रव्यपदं चैव भवति भावपदम् , एकैकमपि च 'अत' एतेभ्योऽनेकविधं भवति ज्ञातव्यमिति गाथासमासार्थः ॥ १३ ॥ अवयवार्थे तु नामस्थापने क्षुण्णत्वादनाहत्य द्रव्यपदमभिधित्सुराह
आउट्टिमउचिन्न उणेजं पीलिमं च रंगं च । गंथिमवेढिमपूरिम वाइमसंघाइमळेज ।। १६७।। व्याख्या-आकोटिम जहा रूवओ हेट्ठा वि उवरिं पि मुहं काऊण आउडिजति, उत्कीर्ण शिलादिषु ना१ बाहिकं यथा रूप्यकोचसादपि उपर्यपि मुखं कृत्वाऽअकुल्यते.
दीप अनुक्रम
।
Jamacaron
~183