________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [१], उद्देशक [-], मूलं 1-1 /गाथा ||५|| नियुक्ति: [१४९R], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत
सूत्रांक/
ह
गाथांक ||५||
हात्तत्वान्नेच्छति, गुणभूते चेच्छति इति गाथार्थः ॥ १४९ ॥ उक्तो ज्ञाननया, अधुना क्रियानयावसरः, तद्दर्शनं पाचवम्-क्रियैव प्रधान, ऐहिकामुष्मिकफलप्राप्तिकारणं, युक्तियुक्तत्वात् , तथा चायमप्युक्तलक्षणामेव स्वपक्षसिद्धये गाथामाह
णायमि गिहियग्वे अगिहियव्बंमि चेव अत्यमि । जइयत्वमेव इइ जो उबएसो सो नो नामं ॥ १४९ ॥ है। अस्याः क्रियानयदर्शनानुसारेण व्याख्या-ज्ञाते ग्रहीतव्ये अग्रहीतव्ये चैव अर्थे ऐहिकामुष्मिकफलप्राप्त्यहार्थिना यतितव्यमेव, न यस्मात्प्रवृत्त्यादिलक्षणप्रयत्नव्यतिरेकेण ज्ञानवतोऽप्यभिलषितार्थावाप्तिदृश्यते, तथा
चान्यैरप्युक्तम्-"क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेत् ॥१॥” तथाऽऽमुष्मिकफलप्राप्त्यर्थिनाऽपि क्रियैव कर्तव्या, तथा च मौनीन्द्रप्रवचनमप्येवमेव व्यवस्थितम् , यत उक्तम्-"चेइयकुलगणसंघे आयरियाणं च पवयणसुए य । सब्वेमुवि तेण कयं तवसंजममुला जमतेणं ॥१॥” इतश्चैतदेवमङ्गीकर्तव्यम्, यस्मात्तीर्थकरगणधरैः क्रियाविकलानां ज्ञानमपि विफलमेचोक्तं,
तथा चागम:-"सुषहुंपि सुयमहीयं किं काही चरणविप्पमुकस्स ? । अंधस्स जह पलिता दीवसयसहस्सकोडीवि ॥१॥” इशिक्रियाविकलत्वात्तस्येत्यभिप्रायः । एवं तावत्क्षायोपशमिक चारित्रमङ्गीकृत्योक्तम्,
१चैत्यकुलगणसझे आचार्येषु च प्रवचने भुते थ । सम्यपि तेन कृतं तपःसंयमयोध्यप्छता ॥२ मुबहकमपि श्रुतमचीतं किं करिष्यति चरणविप्रमु
दीप अनुक्रम
CHRISTIANTAX
कव!। अन्धव यथा प्रदीप्ता दीपघातसहसकोग्यपि ॥१॥
अत्र मूल संपादने मुद्रणदोषात् नियुक्ति-क्रम १४९ द्विवारान् मुद्रितं, तत् कारणात् मया १४९ R' इति लिखितं
~172~