________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [१], उद्देशक [-], मूलं [-]/ गाथा ||५|| नियुक्ति: [१४१], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्रा४२] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत
सूत्रांक/
१दुमपु|ष्पिका दशावयवाः
गाथांक ||५||
दशबैकास्येव प्रतिज्ञादीनामपि प्रत्येकमाशङ्कातत्प्रतिषेधौ वक्तब्यौ स्तर, तथा च सत्यवयवबहुत्वं, दृष्टान्तस्य वा प्रति-| हारि-वृत्तिः ज्ञादीनामिव विपक्षतत्प्रतिषेधाभ्यां पृथगाशङ्कातत्प्रतिषेधौ न वक्तब्यौ स्याताम्, एवं सति दशावयवा न
प्रामुवन्ति, दशावयवं चेदं वाक्यं भजयन्तरेण प्रतिपिपादयिषितम् , अस्यापि न्यायस्य प्रदर्शनार्थम् , अत एव ॥७७॥
यदुक्तं 'साधुलक्षणदृष्टान्तस्याशङ्कातत्प्रतिषेधावुत्तरत्र न पृथग वक्तव्यौ स्याता मित्यादि तदपाकृतं वेदितव्यम्, इत्यलं प्रसङ्गेन । एवं प्रतिज्ञादीनां प्रत्येकं विपक्षोऽभिहितः, अधुनाऽयमेव प्रतिज्ञादिविपक्षः पश्चमोऽवयवो वर्तत इत्येतद्दर्शयन्निदमाह
एवं तु अवयवाणं चतह परिवक्ल पंचमोऽवयवो । एत्तो छट्ठोऽवयवो विवक्खपतिसेह तं वोच्छं ।। १४२ ॥ व्याख्या-'एवम्' इत्ययम्, एव(व)कार उपप्रदर्शने, तुरवधारणे, अयमेव 'अवयवानां प्रमाणाङ्गलक्षणानां 'चतुर्णी' प्रतिज्ञादीनां 'प्रतिपक्षों विपक्षः, पञ्चमोऽवयव इति, आह-दृष्टान्तस्याप्यत्र विपक्ष उक्त एव, तत्किमर्थ चतुर्णामित्युक्तम् ?, उच्यते, हेतोः सपक्षविपक्षाभ्यामनुवृत्तिव्यावृत्तिरूपत्वेन दृष्टान्तधर्मत्वात् , तद्विपक्ष एव चास्यान्तर्भावाददोष इति । उक्तः पञ्चमोऽवयवः, षष्ठ उच्यते, तथा चाह-इत' उत्तरत्र 'षष्ठोऽवयवो' विपक्षप्रतिषेधस्तं 'वक्ष्ये' अभिधास्य इति गाथार्थः ॥ १४२ ॥ इत्थं सामान्येनाभिधायेदानीमाथद्वयविपक्षणतिषेधमभिधातुकाम आह
सायं संमत्त पुमं हार्स रइ आउनामगोयसुहं । धम्मफलं आइदुगे विवक्खपडिसेह मो एसो ।। १४३ ॥
दीप अनुक्रम
॥ ७७॥
~165