________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [१], उद्देशक [-], मूलं [-] / गाथा ||५|| नियुक्ति: [१४१], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत
सूत्रांक/
गाथांक ||५||
दीप अनुक्रम
SSSSSSSSEX
तिषेधवाभिधीयते?, उच्यते, विपक्षसाम्यादधिकृत एव विपक्षद्वारे लाघवार्थमभिधीयते, अन्यथेदमपि पृथ
द्वारं स्यात्, तथैव तत्प्रतिषेधोऽपि द्वारान्तरं प्रामोति, तथा च सति ग्रन्थगौरवं जायते, तस्माल्लाघवार्थमन्त्रै-11 दबोच्यत इत्यदोषः । आह-"दिट्टतो आसंका तप्पडिसेहो" ति वचनात् उत्तरत्र दृष्टान्तमभिधाय पुनरा
शा तत्प्रतिषेधं च वक्ष्यत्येव, तदाशङ्का च तद्विपक्ष एव, तत् किमर्थमिह पुनर्विपक्षप्रतिषेधावभिधीयेते?, उच्यते, अनन्तरपरम्पराभेदेन दृष्टान्तद्वैविध्यख्यापनार्थम् , यः खल्वनन्तरमुक्तोऽपि परोक्षत्वादागमगम्यखाराष्टोन्तिकार्थसाधनायालं न भवति तत्प्रसिद्धये चाध्यक्षसिद्धो योऽन्य उच्यते स परम्परादृष्टान्तः, तथा। च तीर्थकरांस्तथा साधुश्च द्वावपि भिन्नावेवोत्तरत्र दृष्टान्तावभिधास्येते, तत्र तीर्थकृल्लक्षणं दृष्टान्तमङ्गीकृत्येहा विपक्षपतिषेधावती, साधस्त्वधिकत्य तत्रैवाशकातत्पतिषेधौ दर्शयिष्येते इत्यदोषः । स्थान्मत-प्रागुक्तेन वि-13 लाधिना लाघवार्थमनुक्ते एव दृष्टान्ते उच्यता कामम् , इहैव दृष्टान्तविपक्षस्तत्प्रतिषेधश्न, स एव दृष्टान्तः किमिप्रत्युत्तरत्रोपदिश्यते? येन हेतुविभक्तेरनन्तरमिहैव न भण्यते, तथाहि-अत्र दृष्टान्ते भण्यमाने प्रतिज्ञादीना
मिव द्विरूपस्यापि दृष्टान्तस्याहत्साधुलक्षणस्य एतावेव विपक्षतत्प्रतिषेधावुपपोते, ततश्च साधुलक्षणस्य दृष्टान्तस्याशङ्कातत्प्रतिषेधावुत्तरत्र न पृथग् वक्तव्यौ भवतः, तथा च सति ग्रन्धलाघवं जायते, तथा प्रतिज्ञाहेतूदाहरणरूपाः सविशुद्धिकानयोऽप्यवयवाः क्रमेणोक्ता भवन्तीति, अत्रोच्यते, इहाभिधीयमाने दृष्टान्त
१ दृष्टान्त आशा तत्प्रतिवेधः.
JanEducatani
~164~