SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ आगम (४२) [भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [१], उद्देशक [-], मूलं [-] / गाथा ||५|| नियुक्ति: [१३८], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति: प्रत सूत्रांक/ गाथांक ||५|| दीप अनुक्रम दशबैका धम्मो मंगलमुजिट्ठति पइन्ना अत्तवयणनिहेसो । सो य इहेब जिणमए नन्नत्य पइन्नपविभत्ती ॥ १३८ ॥ १दुमपुहारि-वृत्तिः व्याख्या-धर्मों मङ्गलमुत्कृष्ट' मिति पूर्ववत् इयं प्रतिज्ञा, आह-केयं प्रतिज्ञेति?, उच्यते, 'आप्तवचननिर्देश |ष्पिका० ॥७५॥ इति तत्राप्त:-अप्रतारकः, अप्रतारकश्वाशेषरागादिक्षयाचति, उक्तंच-"आगमो याप्तवचनमासं दोष-181 दशावक्षयाद्विदः । वीतरागोऽनुतं वाक्यं, न ब्रूयाद्धेखसंभवात् ॥१॥" तस्थ वचनम् आप्तवचनं तस्य निर्देश यवा आप्तवचन निर्देशः, आह-अयमागर्म इति, उच्यते, विप्रतिपन्नसंप्रतिपत्तिनिवन्धनत्वेनैष एवं प्रतिज्ञेति में| दोषः, पाठान्तरं वा साध्यवचननिर्देश इति, साध्यत इति साध्यम् उच्यत इति वचनम्-अर्थः परमास एवो-14 Vाच्यते. साध्यं च तद्वचनं च साध्यवचनं साध्याथें इत्यर्थः, तस्य निर्देशः प्रतिज्ञेति, उक्तः प्रथमोऽवयवः. अ18|धना द्वितीय उच्यते-सच-अधिकृतो धमें किम् ?-'इहैव जिनमते' अस्मिन्नेव मौनीन्द्र प्रवचने 'नान्यत्र' कपि-15 ट्रालादिमतेषु, तथाहि-प्रत्यक्षत एवोपलभ्यन्ते वस्त्राद्यपूतप्रभूतोदकाग्रुपभोगेषु परिवादप्रभृतयः प्राण्युपमर्द कु* णाः, ततश्च कुतस्तेषु धर्मः?, हत्यायन बहु वक्तव्यं तत्तु नोच्यते, अन्धविस्तरभया भावितत्वाचेति । प्रतिज्ञाप्रविभक्तिरियं-प्रतिज्ञाविषयविभागकथनमिति गाथार्थः ॥ १३८॥ उक्तो द्वितीयोऽवयवः, अधुना तृतीय | उच्यते-तत्र सरयूमोत्ति हेऊ धम्मट्ठाणे ठिया उजं परमे । हेउविभत्ति निरुबहि जियाण अवहेण य जिवंति ॥ १३९ ॥ ॥ ७५॥ १ सज्म, २ अषमागमो गचनरूपत्वात, न प्रतिज्ञा. ३ नैप- प्र. ४ अर्थः, ~161~
SR No.035034
Book TitleSavruttik Aagam Sootraani 1 Part 34 Dashvaikalik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages590
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size139 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy