________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
___ अध्ययनं [-], उद्देशक [-], मूलं [-], नियुक्ति: [१], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
मङ्गलत्रयम्
*
॥२॥
*
दशवैकान्तवादे चात्मन उत्पत्तिव्यतिरेकेण व्यापाराभावाद्भिन्नकालक्रियाद्वयकर्तृत्वानुपपत्तिरेवेत्यलं विस्तरेण, गम-3 हारि-वृत्तिः निकामात्रमेवैतदिति । भवति च चतुर्थ्यप्येवं नमनक्रियायोगे, अधिकृतगाथासूत्रान्यथानुपपत्ते, आप्तश्च ।
नियुक्तिकारः, 'पित्रे सवित्रे च सदा नमामी'त्येवमादिविचित्रप्रयोगदर्शनाच, कर्मणि वा षष्ठी । सर्वसिद्धेभ्यो। मत्त्वा किमित्याह-'दशकालिकनियुक्ति कीर्तयिष्यामि तत्र कालेन निर्वृत्तं कालिक, प्रमाणकालेनेति भावः, दशाध्ययनभेदात्मकत्वाद्दशप्रकारं कालिकं प्रकारशब्दलोपाइशकालिकं, विशब्दार्थ तूत्तरत्र व्याख्यास्यामः, तत्र नियुक्तिरिति-नियुक्तानामेव सूत्रार्थानां युक्ति:-परिपाट्या योजनं नियुक्तयुक्तिरिति वाच्ये युक्तशब्दलोपानियुक्तिस्तां-विप्रकीर्णायोजनां व्याख्यास्यामि कीर्तयिष्यामीति गाथार्थः ॥ शास्त्राणि चादिमध्यावसानमङ्गलभाति भवन्तीत्यत आह
आइमज्यवसाणे काउं मंगलपरिग्रहं विहिणा । व्याख्या-शास्त्रस्यादौ-प्रारम्भे मध्ये-मध्यविभागे अवसाने-पर्यन्ते, किं-कृत्वा मङ्गलपरिग्रहम् , कथम् । -'विधिना' प्रवचनोक्तेन प्रकारेण, आह-किमर्थ मङ्गलत्रयपरिकल्पनम् ? इति, उच्यते, इहादिमङ्गलपरिग्रहः सकलविमापोहेनाभिलषितशास्त्रार्थपारगमना), तत्स्थिरीकरणार्थं च मध्यमङ्गलपरिग्रहः, तस्यैव शिष्यमशिष्यसन्तानाव्यवच्छेदायावसानमङ्गलपरिग्रह इति । अत्र चाक्षेपपरिहारावावश्यकविशेषविचरणादवसेयौ इति । सामान्यतस्तु सकलमपीदं शास्त्रं मङ्गलं, निर्जरार्धत्वात्तपोवत्, न चासिद्धो हेतुः, यतो वचनविज्ञान
Ck
॥२॥
आदि-मध्य-अवसान मंगलवयं
~15