________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [१], उद्देशक [-], मूलं [-] / गाथा ||३|| नियुक्ति: [११७], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक/ गाथांक ||३||
दशवैकान्धवाचकः, तथा च लोकेऽपि “सिद्धिर्भवतु" इत्युक्ते इष्टार्थसम्बन्ध एव प्रतीयत इति, तया गुणसंज्ञासिद्ध्या १द्रुमपुहारि-वृत्तिः हेतुभूतया, किम् ?-द्विविधो' द्विप्रकारः, गुणसिद्ध्या-अन्वर्थसम्बन्धेन तथा संज्ञासिङ्ख्या च-यदृच्छाभिधान- पिका.
योगेन च । आह-यद्येवं द्विविध इति न वक्तव्यम् , गुणसंज्ञासिद्धयेत्यनेनैव द्वैविध्यस्य गतत्वात्, न, अनेनैव विहङ्गम॥ ६९॥ " प्रकारेणेह दैविध्य, आगमनोआगमादिभेदेन . नेति ज्ञापनार्थमिति गाथार्थः ॥ ११७॥ तत्र 'यथोद्देशं निर्देश | निक्षेपाः ४ इति न्यायमाश्रित्य गुणसिद्ध्या यो भावविहङ्गामस्तमभिधित्सुराह
विहमागास भण्णइ गुणसिद्धी तप्पइदिओ लोगो । तेण उ विहङ्गमो सो भावत्थो वा गई दुविहा ।। ११८ ।। व्याख्या-विजहाति-विमुञ्चति जीवपुद्गलानिति विहं, ते हि स्थितिक्षयात्स्वयमेव तेभ्य आकाशप्रदेशेभ्यश्यवन्ते, ताँश्यवमानान्विमुञ्चतीति, शरीरमपि च मलगण्डोलकादि विमुञ्चयेव (इति) मा भूत् संदेह इत्यत आह-आकाश भण्यते, न शरीरादि, संज्ञाशब्दत्वात्, आकाशन्ते-दीप्यन्ते खधर्मोपेता आत्मादयो यत्र तदाकाशम्, किम् ?-संतिष्ठत इत्यादिक्रियाव्यपोहार्थमाह-'भण्यते' आख्यायते, गुणसिद्धिरित्येतत्पदं गाथाभङ्गभयावस्थाने प्रयुक्तम् , संबन्धश्चास्य 'तेन तु विहंगमः स' इत्यत्र तेन स्वित्यनेन सह वेदितव्य इति, ततश्चायं वाक्यार्थ:-तेन तुशब्दस्यैवकारार्थत्वेनावधारणार्थत्वाद्येन विमाकाशं भण्यते तेनैव कारणेन गुणसिङ्ख्या-अन्वर्थसम्बन्धेन विहङ्गमः, कोऽभिधीयत? इत्याह-तत्पतिष्ठितो लोका' तदित्यनेनाकाशपरामर्श, | |६९॥
१ भेदेनेति प्र. २ विहङ्गमा प्र.
SAKX
दीप अनुक्रम
~149~