________________
आगम
(४२)
प्रत
सूत्रांक / गाथांक
||3||
दीप
अनुक्रम
[3]
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः+ भाष्य |+वृत्ति:) अध्ययनं [१], उद्देशक [-], मूलं [-] / गाथा ||२|| निर्युक्तिः [११६], भाष्यं [४ ...] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४२] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः
Ja Education
व्याख्या इयं च किल भिन्नकर्तृकी, अस्या व्याख्या- नवकोटिपरिशुद्धम्, तत्रैता नव कोव्यः, यदुत हुइ १ ण हणावे २ हणतं नाणुजाणइ ३, एवं न किणइ ३, एवं न पयई ३, एताभिः परिशुद्ध, तथा उद्गमोस्पादनैषणाशुद्धमिति, एतद्वस्तुतः सकलोपाधिविशुद्धकोडिख्यापनमेव, एवम्भूतमपि किमर्थं भुञ्जते ?-- षट्स्थानरक्षणार्थम्, तानि चामूनि - 'वेयंणवेयावचे इरियट्टाए य संजमद्वाए। तह पाणवत्तियाए पुण ध म्मचिंता ॥ १ ॥ अमून्यपि च भवान्तरे प्रशस्त भावनाभ्यासादहिंसानुपालनार्थम्, तथा चाह - "नाहारत्यागतोऽभावितमतेर्देहत्यागो भवान्तरेऽप्यहिंसायै भवती" तिगाथार्थः ॥ १ ॥
दितसुद्ध एसा उवसंहारो य सुत्तनिदिट्ठो। संति विज्जतित्ति य संतिं सिद्धिं च सार्हेति ॥ ११६ ॥ व्याख्या-दृष्टान्तशुद्धिरेषा, प्रतिपादिता, 'उपसंहारस्तु' उपनयस्तु 'सूत्रनिर्दिष्टः' सूत्रोक्तः, तचेदं सूत्रम्एमेए समणा मुत्ता, जे लोए संति साहुणो । विहंगमा व पुष्फेसु, दाणभत्तेसणा ( णे) रया ॥ ३ ॥ अस्य व्याख्या-'एवम्' अनेन प्रकारेण 'एते' येऽधिकृताः प्रत्यक्षेण वा परिभ्रमन्तो दृश्यन्ते श्राम्यन्तीति श्रमणाः, तपस्यन्तीत्यर्थः एते च तन्त्रान्तरीया अपि भवन्ति, यथोक्तम् — “निग्गंधसकतावसगेरुप आजीव पंचहा समणा” अत आह— 'मुक्ता' बाह्याभ्यन्तरेण ग्रन्थेन, ये 'लोके' अर्धतृतीयद्वीपसमुद्रपरिमाणे 'सन्ति' १ न इन्ति न पातयति मन्तं नानुजानाति, एवं न कीणाति २ एवं न पचति २. २ वेदनाये वैयावृत्त्यायेयचे च संयमार्थे च तथा प्राण प पुनः धर्मचिन्तायै ॥ १ ॥ ३ निशाक्य तापसगैरिकाजीयाः पंचधा श्रमणाः
For te&Personal Use Oily
~146~
wjbrary dig