SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक / गाथांक |||| दीप अनुक्रम [१] [भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः+भाष्य|+वृत्ति:) अध्ययनं [१], उद्देशक [ - ], मूलं [-] / गाथा ||१|| निर्युक्तिः [ ९३ ], भाष्यं [१] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४२] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः दशबैका ० भावात् । उपायग्रहणं च साभिप्रायकम्, शास्त्रोक्तः खलूपायोऽत्र चिन्त्यते, न पुरुषानुष्ठानं, कापुरुषा हि हारि-वृत्तिः ४ वितथकारिणोऽपि भवन्त्येवेति गाथार्थः ॥ ९३ ॥ अत्राह - ॥ ६३ ॥ सुवि य धम्मसदो धम्मं निचयं व ते पसंसंति । नगु भणिओ सावज्जो कुतित्थिधम्मो जिणवरेहिं ॥ ९४ ॥ व्याख्या- 'तेष्वपि च' तनान्तरीयधर्मेषु, किम् ? - धर्मशब्दो लोके रूढः, तथा धर्म 'निजं च' आत्मीयमेव यथातथं ते 'प्रशंसन्ति' स्तुवन्ति ततश्च कथमेतदिति, अत्रोच्यते, 'नन्वि'त्यक्षमायां 'भणित' उक्तः पूर्व 'सावध:' सपापः 'कुतीर्थिकधर्मः' चरकादिधर्मः । कैः ? – 'जिनवरैः' तीर्थकरैः "ण जिणेहिं उ पसत्थों" इति वचनात्, षड्जीवनिकायपरिज्ञानाद्यभावादेवेति, अत्रापि बहु वक्तव्यं तत्तु नोच्यते ग्रन्थविस्तरभयादिति गाथार्थः ।। ९४ ।। तथा Jam Education जो तेसु धम्मसदो सो वारेण निच्छएण इहूं। जह सीहसहु सीहे पाहण्णुवयारओऽण्णत्व ।। ९५ ।। व्याख्या-य: 'तेषु' तत्रान्तरीयधर्मेषु धर्मशब्दः स 'उपचारेण' अपरमार्थेन, निश्चयेन 'अत्र' जिनशासने, कथम् ? - यथा सिंहशब्दः सिंहे व्यवस्थितः प्राधान्येन, 'उपचारतः' उपचारेण 'अन्यत्र' माणवकादौ, यथा सिंहो माणचकः, उपचारनिमित्तं च शौर्यक्रौर्यादयः धर्मे खहिंसाद्यभिधानादय इति गाथार्थः ।। ९५ ।। एस पइन्नासुद्धी हेऊ अहिंसाइए पंचसुवि । सब्भावेण जयंती हे विसुद्धी इमा तत्थ ॥ १ ॥ (भाष्यम्) | व्याख्या- 'एषा' उक्तस्वरूपा प्रतिज्ञायाः शुद्धिः प्रतिज्ञाशुद्धि:, हेतुरहिंसादिषु पञ्चस्खपि सद्भावेन यतन्त Fore&Personal Use City ~ 137~ १ द्रुमपु. ष्पिका० प्रतिज्ञा शुद्धिः ॥ ६३ ॥ by dig
SR No.035034
Book TitleSavruttik Aagam Sootraani 1 Part 34 Dashvaikalik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages590
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size139 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy