________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य+वृत्ति:)
अध्ययनं [१], उद्देशक [-1, मूलं [-]/ गाथा ||१|| नियुक्ति: [९१], भाष्यं -] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक/ गाथांक ||१||
दीनामिव भावनीयमिति, अत्र बहु वक्तव्यं, तत्तु नोच्यते, गमनिकामात्रत्वात् प्रारम्भस्येति ॥ साम्प्रतमधिकृतदशावयवप्रतिपादनायाह
विश्वपइन्ना जिणसासणंमि साहेति साहबो धम्मं । हेऊ जम्हा सम्भाविएसुऽहिंसाइसु जयंति ।। ९२ ॥ | व्याख्या-द्वितीया पश्चावयबोपन्यस्तप्रथमप्रतिज्ञापेक्षया, प्रतिज्ञा पूर्ववत्, द्वितीया चासौ प्रतिज्ञा च द्वितीयप्रतिज्ञा, सा चेयम्-जिनशासने जिनप्रवचने, किम् ?–'साधयन्ति' निष्पादयन्ति 'साधवः' प्रबजिताः 'धर्म | माग्निरूपितशब्दार्थम् । इह च साधच इति धम्मिनिर्देशः, शेषस्तु साध्यधर्म इति, अयं प्रतिज्ञानिर्देशः । हेतु-1 निर्देशमाह-हेतुर्यमात् 'साभाविकेषु' पारमार्थिकेषु निरुपचरितेष्ववित्यर्थः अहिंसादिषु, आदिशब्दान्मूपावादादिविरतिपरिग्रहः, अन्ये तु व्याचक्षते-'सम्भाविएहिं ति सद्भावेन निरुपचरितसकलदुःखक्षयायवेत्यर्थः 'यतन्ते' प्रयत्नं कुर्वन्ति इति गाथार्थः ॥ ९२ ॥ साम्प्रतं प्रतिज्ञाशुद्धिमभिधातुकाम आह
जह जिणसासणनिरया धम्म पालेंति साहयो सुद्धं । न कुतित्थिएसु एवं दीसइ परिचालणोवाओ ॥ ९३ ॥ व्याख्या-'यथा' येन प्रकारेण जिनशासननिरता-निश्चयेन रता 'धर्म' प्राग्निरूपितशब्दा) 'पालयन्ति' रक्षन्ति 'साधवः' प्रव्रजिताः षड्जीवनिकायपरिज्ञानेन कृतकारितादिपरिवर्जनेन च 'शुद्धम् अकलक, नैवं तत्रान्तरीयाः, यस्मान्न कुतीर्थिकेषु, 'एवं यथा साधुषु दृश्यते परिपालनोपायः, षड्जीवनिकायपरिज्ञानाद्य
दीप अनुक्रम
Jata
~136~