________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य+वृत्ति:)
अध्ययनं [१], उद्देशक [-], मूलं [-]/ गाथा ||१|| नियुक्ति: [८८], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक/ गाथांक ||१||
व्याख्या-त्रपुषव्यसकप्रयोगे पुनर्लेषके हेतौ च मोदको निदर्शनमिति गाथाक्षरार्थः ॥ भावार्थः कथानकादवसेया, तचेदम्-जहा एगो मणुस्सो तउसाणं भरिएण सगडेण नयरं पविसह, सो पविसंतो धुत्तेण भण्णइ
जो एयं तउसाण सगडं खाइज्जा तस्स तुमं किं देसि ?, ताहे सगडत्तेण सो धुत्तो भणिओ-तस्साहं तं मोरायगं देमि जो नगरहारेण ण णिप्फडइ, धुत्तेण भण्णति-तोऽहं एयं तउससगड खयामि, तुमं पुण तं मोयगं
देजासि जो नगरद्दारेण ण नीसरति, पच्छा सागडिएण अन्भुवगए धुत्तेण सक्खिणो कया, सगड अहि-18 द्वित्ता तेसिं तउसाणं एकेकायं खंडं अवणित्ता पच्छा तं सागडियं मोदकं मग्गति, ताहे सागडिओ भणतिइमे तउसा ण खाइया तुमे, धुत्तेण भण्णति-जह न खाइया तउसा अग्घवेह तुमं, तओ अग्घविएसु कइया| आगया, पासंति खंडिया तउसा, ताहे कइया भणंति-को एए खइए तउसे किणइ ?, तओ करणे ववहारो जाओ खइयत्ति, जिओ सागडिओ। एस वंसगो चेव लूसगनिमित्तमुवपणत्यो, ताहे धुत्तेण मोदर्ग मग्गि
यको मनुष्य अपुषा भतेन धाकटेन नगर प्रविशति, स प्रविशन् एतेन भम्पते-य एतत् वपुषां शकर सावेत तसे वंकि ददाधि सदा शाकटिकेन स धूर्तो भणित:--तस्मायहं तं मोदकं ददामि यो नगरद्वारेण न निस्सरति, धूर्तेन मण्यते तदाहमेतबपुषां शकटं वादामि, स्वं पुना मोदकं दद्याः यो नगरद्वारेण न निस्सरति, पचात् शाकटिकेनाभ्युपगते धूर्तेन साक्षिणः कूताः, शकटमधिष्ठाय तेषां वपुषामेकैक खण्डमपनीय पश्चात्तं शाकटिक मोदकं मार्गयति. तदा शाकटिको भणति-इमानि अघि म खादितानि त्वया, भूतेन भण्पते.-यदा न खावितानि तदा प्रषित्वं अर्धय, ततोऽचितेषु कयिका भागताः
अपश्यन् खण्डितानि प्रषि, तदा कयिका भणन्ति- एतानि खादितानिषि कीणाति, ततः करणे व्यवहारो जातः सादितानीति, जितः शाकटिकः, एष व्यं. कासकय छपकनिमित्तमुपन्यतः । तदा धूर्तन मोदको मायैते.
दीप अनुक्रम
श.११
JanEducation
~132~