________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य+वृत्ति:)
अध्ययनं [१], उद्देशक [-1, मूलं [-]/ गाथा ||१|| नियुक्ति: [८८], भाष्यं -] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक/ गाथांक ||१||
॥६
॥
दशवकावइत्ति, तेण अत्थित्तसद्दतुल्लत्तणेण जीवघडाणं एगत्तं भवति, अह अत्थिभावाओ वतिरित्तो जीवो, दुमपुहारि-वृत्तिः तेण जीवस्स अभावो भवइत्ति। एस किल एद्दहमेत्तो चेव वंसगो, लूसगेण पुण एस्थ इमं उत्तरं भाणितव्वं- पिका
जह जीवघडा अत्थिते वति, तम्हा तेसिमेगतं संभावेहि, एवं ते सव्वभावाणं एगत्तं भवति, कह?, अ-11 व्यंसकहेलास्थि घडो अस्थि पडो अस्थि परमाणू अस्थि दुपएसिए खंधे, एवं सब्वभावसु अस्थिभावो वइत्तिकातौ शकट
किं सब्वभावा एगीभवंतु, एत्थ सीसो भणति-कई पुण एवं जाणियब्वं? सब्वभाषेसु अस्थिभावो यह तित्तिरी न य ते एगीभवंति, आयरिओ आह-अणेगताओ एयं सिज्झइ, एस्थ दिहतो-खइरो वणस्सई वणस्सई।
पुण खदिरो पलासो वा, एवं जीवोऽवि णियमा अस्थि, अस्थिभावो पुण जीवो व होज्ज अन्नो वा धम्मा*धम्मागासादीणं ति । उक्तो व्यंसकः, साम्प्रतं लूषकमधिकृत्याह
तउसगवंसग लूसगहेउम्मि य मोयओ य पुणो ॥ ८८॥ वर्तत इति, तेनास्तित्वशब्दतुल्यत्वेन जीवघटयोरेकत्वं भवति, अथालिभावाव्यतिरिको जीवस्तेन जीवस्वाभावो भवतीति । एष किल एतावन्मात्रथैव | व्यंसकः, षण पुनरौतदुत्तरं भनितव्यं यदि (यतो) जीरपटौ अस्तित्वे वत्तेते तस्मात्तयोरेकवं सम्भावयसि, एवं तव सर्वभावानामेकत्वं भवति, कथम्।। अन्ति घटः अस्ति पटः अस्ति परमाणुः अस्ति दिनदेशिकः स्कन्धः, एवं सर्वभावेमस्तिभावो वर्तत इतिकृया कि सर्वभावा एकीभवन्तु ? अत्र शिष्यो भगतिकथं पुनरेतत् ज्ञातव्यं सर्वभावेष्वसिरवं वर्तत, नववे एकीभवन्ति, आचार्य आह-अनेकान्तादेत सिधाति, अत्र दृष्यन्तः अदिरो वनस्पतिः वनस्पतिः पुनः४ खदिर पलाशो वा, एवं जीयोऽपि नियमादस्ति, अस्तिभावः पुनर्जीयो वा भवेदन्यत्तमो वा धर्माधर्माकाशादीनामिति.
दीप अनुक्रम
~131~