________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [९९] → “नियुक्ति: [८४] + भाष्यं [१५...] + प्रक्षेपं . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
भेदाच
प्रत गाथांक नि/भा/प्र ||८४||
पिण्डनियु- चत स्वयमेव भावनाया, तदेवमुक्ता द्रव्यगवेषणा, साम्पतं भावगवेषणा कर्तव्या, सा च उगमाशुद्धाहारविषया, तत्र प्रथमत उद्गमस्यै- उद्गमस्यैतेर्मलयगि |काथिकानि नामानि नामादिकांश्च भेदान प्रतिपादयति
कार्थिकानि रीयावृत्तिः ।
उग्गम उग्गोवण मग्गणा य एगद्रियाणि एयाणि । नामं ठवणा दविए भावमि य उग्गमो होई ॥८५॥ | ॥३२॥ व्याख्या-उद्गम उगोपना मार्गणा च एकाथिकान्येतानि नामानि, स चोद्मश्चतुर्धा भवति, तयथा-'नाम'ति नामोद्गमः-यद-
दम इति नाम, अथवा जीवस्पाजीवस्य वा यद् उद्गम इति नाम स नामनामवतोरभेदोपचारात्, यद्वा नाना उद्मो नामोद्गम इति । व्युत्पत्तेनोंमोद्रमः, स्थापनोद्गमः उद्मः स्थाप्यमानः, 'द्रव्ये' द्रव्यविषयः, 'भावे' भावविषयः । तत्र द्रव्योगमो विवा-आगमतो नोआगमतच, नोआगमतोऽपि त्रिधा-ज्ञशरीरभव्यशरीतद्वयतिरिक्तभेदात् , तत्राऽऽगमतो नोआगमतश्च ज्ञशरीरभव्यशरीररूपौ द्रव्यगवेषणा६ वद् भावनीयौ, ज्ञशरीरभव्यशरीरव्यतिरिक्तं तु द्रव्योगमं तथा नोभागमतो भावोद्गमं च प्रतिपादयति
दुव्बंमि लड्डुगाई भावे तिविहोग्गमो मुणेयव्यो । दसणनाणचरिते चरित्तुगमेणेत्थ अहिगारो ॥ ८६ ॥ व्याख्या-'द्रव्ये ' द्रव्यविषये उद्गमः 'लड्डुकादौ' लड्डुकादिविषयो लड्डुकादेः सम्बन्धी वेदितव्या, अत्राऽऽदिशब्दाद ज्योतिरादिपरिग्रहा, तथा 'भावे' भावविषयः 'त्रिविधः' त्रिपकारः ज्ञातव्यः, तद्यथा-'दर्शने ' दर्शनविषयः ज्ञाने' ज्ञानविषयः, ॥३२॥ चारित्रे' चारित्रविषयः, अत्र तु चारित्रोद्गमेनाधिकार:-प्रयोजनं, चारित्रस्य प्रधानमोक्षाङ्गत्वात्, तथाहि-ज्ञानदर्शने सती अपि न चारित्रमन्तरेण कर्ममलापगमाय प्रभवतः, श्रेणिकादौ तबाऽनुपलम्भात्, चारित्रं पुनरवश्यं ज्ञानदर्शनाविनाभावि स्वरूपेणाप चाभि
܀܀܀܀܀܀܀܀܀܀܀.
दीप
अनक्रम
'उद्गमस्य पर्याया: एवं तस्य विषयक वर्णनं
~75