________________
आगम
(४१/२)
प्रत
गाथांक
नि/भा/प्र
||६५ ||
दीप
अनुक्रम [८१]
[भाग-३३] “पिण्डनिर्युक्ति” - मूलसूत्र - २ / १ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [८१] • → “निर्युक्ति: [ ६६ ] + भाष्यं [१५] + प्रक्षेपं
८०
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[ ४१/२] मूलसूत्र - [०२/२] पिण्डनिर्युक्ति मूलं एवं मलयगिरिसूरि - रचिता वृत्तिः
पिण्डनिर्युतेर्मगिपावृत्तिः
॥२७॥
कर्म्म आत्मन्युपचीयते स प्रशस्तो भावपिण्डः येन त्वशुभं सोऽमशरत इति ॥ तदेवमुक्तो भावपिण्डः, तदुक्तौ च व्याख्याताः षडपि ना-पिण्डनिक्षेपे मादयः पिण्डाः सम्प्रत्यमीषां पिण्डाना मध्ये येनात्राधिकार स्तमभिधित्सुराद्द
दव्ये अचित्तेणं भावमि पसत्यएहिं पगयं । उच्चारित्थसरिसा सीसमविकोवणट्ठाए ॥ ६७ ॥
व्यारूपा - 'इइ' अस्यां पिण्डनिर्युक्तौ 'द्रव्ये द्रव्यपिण्डविषये 'अचित्तेन' अचित्तद्रव्यपिण्डेन 'भावे भावपिण्डविषये पुन: 'प्रशस्तेन ' प्रशस्तभावपिण्डेन 'प्रकृतं प्रयोजनं, यद्येवं तर्हि शेषाः किमर्थमभिहिताः ? अत आह—' उच्चारिए 'त्यादि, शेषा-नामादयः पिण्डाः पुनरुचरितार्थसदृशा उच्चरित :- प्रतिपादितः योऽर्थः पिण्डशब्देनान्वर्थयुक्तेन तत्सदृशाः तेन तुल्याः तेषामपि पिण्डा इत्येवमुच्चार्यमाणत्वात् ततः शिष्याणां मतेः विकोपनं -- प्रकोपनं झटिति तत्तदर्थव्यापकतया मसरीभवनं तदर्थमुक्ताः, इयमत्र भावना — जगति नामादयोऽपि पिण्डा उच्यन्ते, तत्रापि पूर्वोक्तप्रकारेण पिण्डशब्दमचिदर्शनात्, केवलमिह तेषां मध्येऽचित्तद्रव्यपिण्डेन प्रशस्तेन च भाव| पिण्डेनाधिकारः, न शेषेरप्रस्तुतत्वादिति, अस्यार्थस्य वैविक्त्येन प्रतिपादनार्थ शेषनामादिपिण्डोपन्यास इति । आह-मुमुक्षूणां सकलकर्म्मशृङ्खलाबन्धविमोक्षाय प्रशस्तेन भावपिण्डेन प्रयोजनं भवतु, अचित्तेन तु द्रव्यपिण्डेन किं प्रयोजनम् ?, उच्यते, भावपिण्डोपचयस्य तदुपष्टम्भकत्वाद्, एतदेवाह-
Ja Eucation Internation
आहारउवहिसेज्जा पसत्यपिंडस्वग्गहं कुणइ । आहारे अहिगारो अट्ठहिं ठाणेहिं सो सुद्धो ॥ ६८ ॥
१ स (व्यपिण्ड ) उपष्टम्भको यस्य तत्त्वं
For Penal Use On
~65~
अधिकारदर्शनं
॥ २७ ॥