________________
आगम
(४१/२)
प्रत
गाथांक
नि/भा/प्र
॥६४॥
दीप
अनुक्रम [७]
[भाग-३३] “पिण्डनिर्युक्ति” - मूलसूत्र - २ / १ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [७९] • → "निर्युक्तिः [ ६४ ] + भाष्यं [१५] + प्रक्षेपं पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[ ४१/२] मूलसूत्र - [०२/२] पिण्डनिर्युक्ति मूलं एवं मलयगिरिसूरि - रचिता वृत्तिः
८०
पिण्डनिर्यु- प्रवर्त्तमानेन कर्मणः सकाशात् शनैः शनैः सर्वात्मना वा मुच्यते स प्रशस्तो भावपिण्डो विज्ञेयः, आह-पिण्डो नाम बहूनामेकत्र मीलनमुतेर्मलयगियते, पिण्डनं पिण्ड इति व्युत्पत्तेः, भावाच संयमादयो यदा प्रवर्त्तन्ते तदैकसङ्ख्या एव, एकस्मिन् समये एकस्यैवाध्यवसायस्य भावात्, रीयाहृतिः ततः कथं पिण्डत्वम् ? इति अत्रोत्तरमाह
दंसणनाणचरित्ताण पज्जत्रा जे उ जत्तिया वावि । सो सो होइ तयक्खो पज्जवपेयाला पिंडो ॥ ६५ ॥
।। २६ ।।
व्याख्या - इह चारित्रग्रहणेन तपःप्रभृत्यपि गृह्यते, तस्यापि विरतिपरिणामरूपतया चारित्रभेदत्वात् ततो दर्शनज्ञान चारित्राणां प्रत्येकं ये ये ' पर्यवा: पर्यायाः अविभागपरिच्छेदरूपा यदा यदा ' यावन्तो यत्परिमाणा वर्त्तन्ते स स तदा तदा तत्तदाख्यो-दर्श> नाख्यो ज्ञानाख्यश्चारित्राख्यः 'पर्यवपालना पिण्डः' पर्यायप्रमाणकरणेन पिण्डः पर्यायसंहतिविवक्षया पिण्डो भवतीत्यर्थः इयमत्र भावना* इद्द यदा संयम एव केवलः प्राधान्येन विवक्ष्यते न तु सती अपि ज्ञानदर्शने संयमस्य तदविनाभावित्वेन तयोस्तत्रैवान्तर्भावविवक्षणात्, तदा ये तस्य संयपस्याविभागपरिच्छेदाख्याः पर्यायास्ते समुदायेनैकत्र पिण्डीभूय व्यवतिष्ठन्ते, परस्परं तादात्म्यसम्बन्धेन सम्बद्धत्वात्, ततः संयमपर्यायसंहत्यपेक्षया पिण्ड इति संयम एकविधभावपिण्डत्वेनोच्यमानो न विरुध्यते, यदा तु तस्मिन्नेव संयमरूपेऽध्यवसाये पृथ १९ ज्ञानविवक्षा क्रियाविवक्षा च भवति, यथा – वस्तुयाथात्म्यपरिच्छेदरूपोऽंशो ज्ञानं प्राणातिपातादिविरतिरूपः परिणामविशेषस्तु क्रियेति तदा ये ज्ञानस्याविभागपरिच्छेदरूपाः पर्यायास्ते परस्परं तादात्म्यसम्बन्धेनावस्थिता इति ज्ञानपिण्डः ये तु क्रियाया अविभागपरिच्छेदरूपाः पर्यायास्ते क्रियापिण्डः, ततो द्विविधो भावपिण्डो ज्ञानक्रियाख्यः प्रतिपाद्यमानो न विरुध्यते, यदा तु तस्मिन्नेव संगमरूपेऽध्यवसाये पृथग् ज्ञानविवक्षा दर्शनविवक्षा चारित्रविवक्षा च यथा वस्तुयाथात्म्यपरिच्छेदरूपोऽंशो ज्ञानं तस्मिन्नेव वस्तुनि परिच्छिद्यमाने जिनैरित्थ
Educatin internation
For Pale Only
~63~
पिण्ड निक्षेपे
प्रशस्ता प्रश
स्वाभावपि -
ण्डाः
।। २६ ।।