________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [७३] » “नियुक्ति : [१८] + भाष्यं [१५...] + प्रक्षेपं [ . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-[०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||८||
दीप
पिण्डनियु- विति पारमार्थिकी पिण्डरूपता, क्षेत्रवालयोरतूबतीत्या न संयोगविभागाविति न तत्र पिण्डयाब्दप्रत्तिः, तस्मान्नामादिपिण्ड एव तत्तत् क्षेत्र-पिण्डनिक्षेपे
निवासादिकं पर्यायमुद्भूतरूपं विवक्षित्वा क्षेत्रपिण्डकासपिण्डशब्दाभ्यां व्यपदिश्यते, तथा चाह-'दोसु जहियं तु इत्यादि द्वयोः' क्षेत्र-1 भावपिण्डः रीयात्तिःकालयो
कालयोः 'यत्र ' वसल्यादौ यदा वा प्रथमपौरुष्यादी यः पिण्डो नामादिरूपो व्यावते यद्वा यत्र गृहे महानसादी वा पिण्डो गुडपिण्डा-14 ॥२४॥
दिर्मोदकादिपिण्डो वा क्रियते यदा वा प्रथमपहरादौ निष्पाद्यते स व्यावीमानो नामादिपिण्डः क्रियमाणो वा गुडौदनादिपिण्डस्तत्लेत्रकालापेक्षया क्षेत्रपिण्डः कालपिण्डश्च व्यपदिश्यते, यथाऽमुकवसत्यादिक्षेत्रपिण्डः प्रथमपौरुषीपिण्ड इत्यादि ।। उक्तौ क्षेत्रकालपिण्डौ, सम्पति भावपिण्डमभिधित्सुराहall दुविहो उ भावपिण्डो पसत्थओ चेव अप्पसत्थो य । एएसि दोण्हंपि य पत्तेय परूवणं वोच्छं ॥ ५९॥
व्याख्या-द्विविधा दिपकारः भावपिण्डः, तथथा-प्रशस्तोप्रशस्तथ, तत एतयोयोरपि प्रत्येक प्ररूपणां-प्ररुप्येते द्वावलि 18||भावपिण्डो यया गाथापद्धत्या सा प्ररुपणा तां वक्ष्ये । प्रतिज्ञातमेव माथाचतुष्टयेन नियोहयति
एगविहाइ दसविहो पसत्थओ चेव अप्पसत्थो य । संजमै विज्जाचरणे नाणादितिगं च तिविहो ॥६॥ नाणं दसण तव संजमो ये वय पंच छर्च जाणेज्जा । पिंडेसण पाणेसण उग्गहपडिमा य पिंडम्मि ॥ ६॥ पवयणमा नव बंभगुत्तिओं तह य समणधम्मो थे । एस पसत्थो पिंडो भणिओ कम्मट्ठमहणेहिं ॥ २ ॥ अपसत्थो य असंजम अन्नाणे अविरईय मिच्छत्तं । कोहार्योसवैकायाँ कम्मेगुत्ती अहम्मो य ॥ ६३ ॥ .
अनक्रम
[७३]
अथ भावपिण्डस्य वर्णनं क्रियते
~59~