________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१] » “नियुक्ति: [१६] + भाष्यं [१५...] + प्रक्षेपं [ . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-[०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
पिण्डौ
प्रत गाथांक नि/भा/प्र ||१६||
पिण्डनियु- तेष्वपि ' मूर्तिरहितेष्वपि अमूर्तेष्वित्यर्थः, क्षेत्रप्रदेशकालसमयेषु युज्यते, तत्रापि पिण्डशब्दप्रवृत्तिनिमित्तस्य परस्परानुषेधस्य सङ्ख्या-पिण्डनिक्षेपे
बाहुल्यस्य च सम्भवात, तथाहि-सर्वेऽपि क्षेत्रप्रदेशाः परस्परं नैरन्तर्यलक्षणेन सम्बन्धेन सम्पद्धा अप्रतिष्ठन्ते, ततो यथा बादरनिष्पादिते क्षेत्रकालरीयाचिः
चतुरस्रादिघने परस्परनैरन्तर्परूपानुवेधतः मङ्खचावाहुल्यतश्च पिण्ड इति व्यपदेशः प्रवर्तते तथा क्षेत्रप्रदेशेष्वपि पिण्डशब्दः प्रवर्त्तमानो न ॥२३॥
विरुध्यते, तत्रापि परस्परनरन्तर्यरूपस्यानुवेधस्य सङ्ख्यावाहुल्यस्य च सम्भवात, तथा कालोऽपि परमार्थतः सन् द्रव्यं च, ततः सोऽपि
परिणामी, सतः सर्वस्य परिणामित्वाभ्युपगमाद, अन्यथा सत्त्वायोगात, एतच्चान्यत्र धर्मसङ्ग-हणिटीकादौ विभावितमिति नेह भूयो विभाकाव्यते, ग्रन्थगौरवमयात, परिणामी चान्वयी तेन तेन रूपेण परिणममान उच्यते, ततोऽस्ति वार्त्तमानिकस्यापि समयस्य पूर्वापरसमया
भ्यामनुवेधः, केवल सी पूर्वापरसमयावसन्तावपि बुद्धया सन्ताविव विवक्षिती, ततः सङ्घयावाहुल्यमपि तत्रास्तीति पिण्डशब्दप्रयविरोधः ॥ सम्भति क्षेत्रे पिण्डशब्दप्रवृत्त्यविरोधं दृष्टान्तद्वारेण समर्थयते--
जह तिपएसो खंधो तिसुवि पएसेसु जो समोगाढो । अविभागिण संबद्धो कहं तु नेवं तदाधारो ? ॥ ५७ ॥
व्याख्या-यथा कश्चिदनिर्दिष्ट व्यक्तिकः 'त्रिमदेशिकः त्रिपरमाण्वात्मकःस्कन्धस्थिवष्याकाशप्रदेशेष्वरगाढो न त्वेकस्मिन् द्वयो1वत्यपिशब्दार्थः, 'अविभागेन सम्बन्धो' विभागो-नरन्तर्याभावस्तदभावोऽविभागो नैरन्तर्यमित्यर्थः तेन सम्बन्धो नैरन्तर्यसम्बन्धसम्बद्ध इति | ril॥२३॥
भावः, पिण्ड इति व्यपदिश्यते, नैरन्तयेणावस्थानभावात् सङ्घचावाहुल्यतव, एवं-त्रिप्रदेशावगाडत्रिपरमाणुस्कन्ध इव तदाधार:-त्रिपरमागुस्कन्धाधारः प्रदेशत्रयसमुदायः कथं तु न पिण्ड इति व्यपदिश्यते !, सोऽपि पिण्ड इतिष्पपदिश्यताम् , उभपत्रायुक्तनीत्या विशेषाभा
1000000000000000000
दीप
अनक्रम
७१]
~57