________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [६९] » “नियुक्ति: [१४] + भाष्यं [१५...] + प्रक्षेपं [ . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
पिण्डनिक्षेपे क्षेत्रकालपिण्टः
प्रत गाथांक नि/भा/प्र ||५४||
दीप
पिण्डनियु- क' वत्थुलभाजिकादिरूपः, स च वनस्पतिकायपृथिवीकायत्रसकायादिपिण्डरूपः, 'फलम् ' आमलकादि, तबेद पकं ग्राहय, ततस्तदपी-
मलयगि- त्यमेव भावनीयं, 'पोग्गलं' मांसं, तदपीह पकं गृह्यते, ततस्तदपि शाकवद्भावनीयं, 'लवणं' प्रतीतं, तबाकायपृथिवीकायरूपं, 'गुडौ- रोयात्तिः दनौं' प्रतीतो, तावपि फलवद्धावनीयो, एवमन्येऽप्यनेके यथासम्भवं संयोगे पिण्डा भावनीयाः, केवलं तं तं संयोग परिभाव्य यो यत्र ॥२२॥
द्विकसंयोगादावन्तर्भवति स तत्र स्वयमेवान्तर्भावनीयः ॥ तदेवमुक्तः समपञ्चं द्रव्यापिण्डः, सम्पति क्षेत्रकालपिण्डायभिधित्सुराहall तिन्नि उ पएससमया ठाणहिइउ दविए तयाएसा । चउपंचमपिंडाणं जत्थ जया तप्परूवणया ॥ ५५ ॥
___ व्याख्या-इह क्षेत्रकालपिण्डौ ' नाम ठवणापिंडे दवे खेते य काल भावे य' इति गाथानिर्देशक्रमापेक्षया चतुर्थपञ्चमपिण्डौ, क्षेत्रम्-आकाशं काला-समयविवरूपः, तत्र प्रयः प्रदेशाः क्षेत्रप्रस्तावादाकायप्रदेशाः तथा त्रयः समयाः कालस्य निर्विभागा भागाः, तुशब्दो विशेषणार्थ:, स च परस्परमनुगता इति विशेषयति, 'चतुष्पञ्चमपिण्डयोः' क्षेत्रकालपिण्डयोः स्वरूपम् , इयमत्र भावना-त्रयः पर
परमनुगता आकाशप्रदेशास्त्रयः परस्परमनुगताः समया यथाक्रम क्षेत्रपिण्डः काळपिण्ड इति वेदितव्याः, त्रिग्रहणं चोपलक्षणं, तेन द्विचतुरादयोऽपि द्रष्टव्याः, तदेवं क्षेत्रकालपिण्डौ निरुपचरिती प्रतिपाद्य सम्पति तावेव सोपचारावभिधचे-ठाणहिइउ दविए तयाएसाग 'दविएत्ति द्रव्ये-पुद्गलस्कन्धरुपे स्थानम्-अवगाइः स्थिति:-कालतोऽवस्थानं स्थानं च स्थितिश्च स्थानस्थिती ताभ्यां स्थानस्थितितः | अत्र पञ्चमी 'यपः कांधारे' इत्यनेन सूत्रेण, ततोऽयमर्थ:-स्थानं स्थिति चाश्रित्य यस्तदाऽऽदेश:-क्षेत्रकालादेशः क्षेत्रकालमाधान न्यविवक्षया क्षेत्रेण कालेन च व्यपदेशस्तस्माचतुष्पञ्चमपिण्डयोः प्ररूपणा कार्या, किमुक्तं भवति ?-स्कन्धरूपे पुङ्गलद्रव्येऽवगाइचिन्तामाश्रित्य क्षेत्रप्राधान्यविवक्षया यदा क्षेत्रेण व्यपदेशो यधा एकमादेशिकोऽयं द्विपादेशिकोऽयं त्रिप्रादेशिक इत्यादि स इत्थं क्षेत्रतो व्यपदिश्यमानः
अनक्रम
६९
64०००००००००
॥२२॥
अथ क्षेत्र-काल पिण्ड विषयक वर्णनं क्रियते
~55