________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [६२] .. "नियुक्ति: [४७] + भाष्यं [१५] + प्रक्षेपं . . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||४७||
दीप
तव्यः, सोऽपि च त्रिधा, तद्यथा-सचित्तो मिश्रोऽचित्तश्च, तत्र सचित्तस्त्रिप्रभृतीनां अक्षादीनां जीवतामेकत्र संश्लेषण मिलन, मिश्रस्तेषामेव : केपाश्चिजीवतां केषाश्चिन्मृतानामेकत्र संश्लेषः, अचित्तो जीवविषमुक्तानां तेषामेवाक्षादीनामेकत्र मिलनं, तेन च पिण्डेन अत्र जातावेकवचनं | त' द्वीन्द्रियादिपिण्दै: 'कार्य' प्रयोजनम् 'इदं ' वक्ष्यमाणम् ।। तत्र द्वित्रिचतुष्पिण्डप्रयोजनं सार्द्धगाथयाऽभिधित्सुराह| बेइंदियपरिभोगो अक्खाण ससिप्पसंखमाईणं । तेइंदियाण उद्देहिगादि जंवा वए वेज्जो ॥४८॥
चरिदियाण मच्छियपरिहारो आसमच्छिया चेव ॥ व्याख्या--इह साघोदींन्द्रियादीनां यथासम्भव प्रयोजनं द्विधा, तयथा-शब्देन शरीरेण च, तत्र शब्देन प्रयोजनं शकुनादिपरि-1 भावने, तथाहि-शासशब्दमाकर्ण्यमानं प्रशस्तं महाशकुनमामनन्ति शाकुनिकाः, शरीरेण प्रयोजनं त्रिधा, तद्यथा-सम्पूर्णेन शरीरेण तदेकदेशेन शरीरसम्पर्कसमुद्रतेन चान्येन वस्तुना, तत्रामीषां चतुर्णामपि प्रयोजनानां मध्ये किमपि केषाश्चित्साधूनामुपयोगवद्भवति, पाश्चित्तु चत्वार्यपि, तत्र द्वीन्द्रियाणां सम्पूर्णशरीरेण प्रयोजनं साक्षादभिधत्ते-दीन्द्रियाणां 'परिभोगः ' उपयोगोऽक्षाणां 'सशुक्तियादीनां ' शक्तिशङ्खादिसहितानां, तत्र 'अक्षाः' चन्दनकाः 'शुक्तयः सुप्रतीताः यत्र स्वातिनक्षत्रसम्भविजलसम्पर्कतो मौक्तिकानि जायन्ते, 'शङ्खा शम्बूकाः, आदिशग्दास्कपर्दादिपस्ग्रिहा, तत्राक्षाणां कपर्दकादीनां चोपयोगः समवसरणस्थापनादौ शक्तिकानां | चक्षुःपुष्पकाद्यपनोदादौ, त्रीन्द्रियाणां परिभोगमाह-त्रीन्द्रियाणां परिभोग उद्देहिकादि, इह उद्देहिकाशब्देन उद्देहिकाकृतवल्मीकमृत्तिका परिगृह्यते, आदिशब्दादन्यस्याप्येवंविधस्य त्रीन्द्रियमृत्तिकादेः परिग्रहः, स परिभोगः परिभोगविषयत्वात् , यद्वाऽत्र कर्मसाधनः परि
अनक्रमा
अथ द्वी, त्रि चतुर् पञ्च-इन्द्रियपिण्ड विषयक वर्णनं क्रियते
~50~