________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [६०] » “नियुक्ति : [४५] + भाष्यं [१५...] + प्रक्षेपं [ . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||४५||
पिण्डनियु- व्याख्या-पुष्पाणां पत्राणां 'शलादुफलानां' कोमलफलाना, तथा 'हरितानां' बीहिकादीनां 'पृन्ते । प्रसवबन्धने ' म्लाने'
पिण्डनिक्षेप मेलयनि- शुष्कमाये ज्ञातव्यं स्वरूपं जीवविषमुक्तम् ।। सम्प्रत्यचित्तवनस्पतिकायस्थ प्रयोजनमाह
वनस्पति रीयात्तिः
पिण्डः संथारपायदंडगखोमिय कप्पा य पीढफलगाई । ओसहभेसज्जाणि य एमाइ पओयणं बहुहा ॥ ४६॥ ॥१९॥
ध्याख्या-येऽमी 'संस्तारकादयः' शय्यापादयः यतिभिरपिसइन्शन्ते, यानि च पाचाणि ये च 'दण्डका दण्डविदण्डादयः || यौ च सौमौ कल्पौ यच्च पीठफलकादिकम् , अादिशब्दात्कपलिकादिपरिग्रहः, यानि औषधानि भेषनानि चेत्येवमादिकं बहुधा' बहुप्रकार प्रयोजनमचित्तवनस्पतिकायस्थ, इह 'औषधानि' केबलहरीतक्यादीनि 'भेषजानि' तु तेषामेव यादीनामेकत्र मीलित्वा चूर्णानि, यद्वाऽन्तरुपयोगीन्यौषधानि चहिरुपयोगीनि प्रलेपादीनि भेषजानि । उक्तो वनस्पतिकायपिण्डः, सम्पति द्वीन्द्रियादिपिण्डचतुष्टयं प्रतिषिपादयिषुस्तत्मयोजन चोपचिक्षिप्मुरिदमाह
बियतियचउरो पंचिंदिया य तिप्पभिइ जत्थ उ समेति । सहाणे सट्ठाणे सो पिंडो तेण कज्जमिणं ॥४७॥
___ व्याख्या-यत्र मेलके स्वस्थाने स्वस्थाने स्वेषाम्-आत्मीयानां स्थानम्-अवस्थानं यत्र तत्र, सजातीयवर्गरूपे इत्यर्थः, द्वित्रिचतुबाप्पञ्चेन्द्रियास्त्रिप्रभृतयः संयन्ति-एकत्र संश्लिष्टा भवन्ति, तथथा-त्रयः त्रयः चत्वारः चत्वार इत्यादि, विप्रभृतिग्रहणं चोपलक्षणं, तेन द्वी द्वावपि, गायत्र संश्लिष्यतः स पिण्डः स्वस्थाने स्वस्थाने इति भूयोऽपि सम्बध्यते, ततोऽषमर्थ:-तेषां द्वीन्द्रियादीनां स्वजातौ स्वजातौ स पिण्डो वेदि-।
१वंडो बाहुपमाणो विडओ कक्खमित्तो उ (दण्डो बाहुप्रमाणो विदण्डकः कक्षामात्रस्तु)
दीप
०००००००००००००००००००० 0400643
अनक्रम
[६०
वा॥१९॥
~49~