________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [३५] .→ “नियुक्ति: [२८] + भाष्यं [७...] + प्रक्षेपं . . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||२८||
दीप
पिण्डनियु-18
व्याख्या-प्रत्यवतायते पात्रमस्मिन्निति प्रत्यवतार:-उपकरणं पात्रस्य प्रत्यवतार:-पात्रवः पात्रनियोगः पदुिधः, तथा रजोहर- पिण्डनिक्षेपे मलयगि
माणस्य सक्ते द्वे निपये, तद्यथा-बाह्या अभ्यन्तरा च, इह सम्पति दशिकाभिः सह या दण्डिका क्रियते सा सूत्रनीत्या केवलैव भवति न वस्त्रधावनं रीयावृत्तिः
सदशिका, तस्या निपद्यात्रयं, तब या दण्डिकाया उपरि एकहस्तप्रमाणायामा तियग्वेष्टकत्रयपृथुत्वा कम्पलीखण्डरूपा सा आद्या निषद्या, तस्याश्चाग्रे दशिकाः सम्बध्यन्ते, तां च सदशिकामने रजोहरणशब्देनाचार्यों ग्रहीष्यति, ततो नासाविह ग्राह्या, द्वितीया तु एनामेव निषद्यां तिर्यग् बहुभिःष्टकरावेष्टयन्ती किश्चिदधिकहस्तप्रमाणायामा हस्तप्रमाणमात्रपृथुत्वा वखमयी निषद्या सा अभ्यन्तरा निषयोच्यते, तृतीया तु तस्या एवाभ्यन्तरनिषद्यायास्तियन्वेष्टकान् कुर्वती चतुरङ्गलाधिकैकहस्तमाना चतुरस्रा कम्बलमयी भवति, सा चोपवेशनोपकारित्वादधुना पादपोच्छनकमिति रूढा, सा बाह्या निषयेत्यभिधीयते, मिलितं च निषयात्रयं दण्डिकासहितं रजोहरणमुच्यते, ततो रजोहरणस्य सक्ते द्वे निषये इति न विरुध्यते, तथा प्रयः पट्टाः, तद्यथा-संस्तारकपट्ट उत्तरपट्टश्वोलपट्टश्य, एते च सुमतीता, तथा 'पोत्ति'त्ति मुखपोतिका, मुखपिधानाय पोत-वस्त्रं मुखपोतं मुखपोतमेव इस्वं चतुरङ्गलाधिकक्तिस्तिमात्रप्रमाणत्वात् मुखपोतिका, मुखवत्रिकेत्यर्थः, 'अतिवर्त्तन्ते । ||स्वार्थे प्रत्ययकाः प्रकृतिलिङ्गवचनानी ति वचनान प्रथमतो नपुंसकत्वेऽपि प्रत्यये समानीते खीत्वं, तथा 'रजोहरणं ति दण्डिकायष्टकवय-18
प्रमाणपृथुत्वा एकहस्तायामा हस्तत्रिभागायामदशापरिकलिता प्रथमा या निषद्या प्रागुक्ता सा रजोहरण, तथा च भाष्यकद्रक्ष्यति-'एगनिसज्जं च रयहरण, बाह्याभ्यन्तरनिषद्यारहितमेकनिषधं सदर्श रजोहरणमिति । एतानुपधिविशेषान् 'न विश्रमयेत्। नापरिभोग्यान् स्थापयेत , कस्मादिति चेत?, उच्यते, प्रतिवासरमवश्यमेतेषां विनियोगभावात् , ततो यतनया-वसान्तरितेन हस्तेन ग्रहणरूपया सक्रम णा-षट्पादिकानामप्रक्षालनीयेषु वस्त्रेषु सङ्क्रमण, सतो धावनं' प्रक्षालनमिति ।। एनामेव गाथां भाष्यकूद गाथात्रयेण व्याख्यानयति
अनक्रम
130
~37