________________
आगम
(४१/२)
प्रत
गाथांक
नि/भा/प्र
||५८०||
दीप
अनुक्रम [६२२]
[भाग-३३] “पिण्डनिर्युक्ति” - मूलसूत्र - २/१ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [६२२] • → “निर्युक्ति: [ ५८० ] + भाष्यं [ ३७...] + प्रक्षेपं [६... पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[ ४१/२], मूलसूत्र-[०२/२] पिण्डनिर्युक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः
८०
पिण्डनिर्युकैर्मलयगियावृत्तिः
॥ १५९ ॥
थेरो गलंतलाल कंपणहत्थो पडिज्ज वा देतो। अपहुचि य अचियत्तं एगयरे वा उभयओ वा ॥ ५८० ॥
व्याख्या - अत्यन्तस्थविरो हि प्रायो गल्ल्लालो भवति, ततो देयमपि वस्तु लालपा खरष्टितं भवतीति तद्ग्रहणे लोके जुगुप्सा, तथा कम्पमानदस्तो भवति, ततो हस्तकम्पनवशादेयं वस्तु भूमौ निपतति, तथा च षड्जीवनिकायाविराधना, तथा स्वयं वा स्थविरो ददनिपतेत् तथा च सति तस्य पीडा भूम्याश्रितषड्जीवनिकायविराधना च, अपि च प्रायः स्थविरो गृहस्वामभुः - अस्वामी भवति, ततस्तेन दीयमानेन प्रभुरेप इति विचिन्त्य गृहे स्वामित्वेन नियुक्तस्याचियत्तं - प्रद्वेषः स्यात् स चैकतरस्मिन् साधौ हुद्धे वा, यद्वाउभयोरपीति । मत्तोन्मत्तावाश्रित्य दोषानाह---
अवयास भाग (घा) भेओ वमणं असुइति लोगगरिहा य। एए चैव उ मत्ते वमणविवज्जा य उम्मते ॥ ५८१ ॥
व्याख्या - ' मत्तः कदाचिन्मत्ततया साधोरालिङ्गनं विदधाति तथा कोऽपि मत्तः मदवलितया रे मुष्ट ! किमत्रायातः ? इति ब्रुवन् घातमपि विदधाति भाजनं वा भिनत्ति, यद्वा कदाचित्सीतमासवं ददानो वमति, वमँथ साधुं साधुपात्रं वा खरटयति, ततो लोके जुगुप्सा, घिगमी साधवोऽशुचयो ये मत्तादपीत्थं भिक्षां गृहन्तीति, तत एवं यतो मत्तेऽवयासादयो दोषास्तस्मान्न ततो ग्राह्यम् एत एवालिङ्गनादयो दोपा वमनवर्जा उन्मत्तेऽपि तस्मात्ततोऽपि न ग्राह्यम् । सम्पति वेपितज्वरितावाश्रित्य दोषानाह वेविय परिसाडणया पासे व भेज्ज भाणभेओ वा । एमेव य जरियंमिवि जरसंक्रमणं च उड्डाहो ॥ ५८२ ॥ व्याख्या– वैपितादातुः सकाशाद्भिक्षाग्रहणे देयवस्तुनः परिशाटनं भवति, यद्वा पार्श्वे साधुभाजनाद्वहिः सर्वतोऽपि देयं वस्तु
Education Intention
For Parts Only
~329~
एषणायां दायक
दोषः ४०
।। १५९ ।।