________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [५८८] » “नियुक्ति: [५४६] + भाष्यं [३७...] + प्रक्षेपं [६... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||५४६||
व्याख्या- अथवे ति प्रकारान्तरतायोतकः, ति वाक्यालङ्कारे, इह चतुर्भङ्गी प्रतिपक्षपदोपन्यासे भवति, तौकस्मिन् पक्षे || सचित्तमिश्रे, एकत्र तु पक्षेचित्तः, ततः माक्तनक्रमेण चतुर्भङ्गी भवति, तपथा-सचिते सचिनमिश्रम्, अचिते सचित्तमिश्र, सचिचमिश्रेऽचित्तम् , अचित्तेऽचित्तमिति, अत्रापि मागिकै कस्मिन् भने पृथिव्य नोवायुवनस्पतित्रसभेदात् पत्रिंशत् पत्रिंशद्भेदाः, सर्वसङ्घचया चतुश्चत्वारिंशं भतशतं, तत्र 'आदित्रिके' आदिमे भङ्गत्रये 'कथा नास्ति' ग्रहणे वार्ता न विद्यते, सामर्थ्याचतुर्थे भने
कल्पते ।। तदेवं 'पृथिवी 'त्यादिमूलगाथायाः पूर्वार्दै व्याख्यात, सम्पति एकेकि दुहाणंतरम्' इत्यक्यवं व्याचिख्यामुर्द्वितीयत्तीयचतुलाशयोः सत्कस्य तृतीयस्य तृतीयस्य भङ्गस्य सामान्यतोऽशुद्धस्य विषये विशेष विभणिपुरनन्तरपरम्परमार्गणां करोति
जं पुण अचित्त दव्वं निक्खिप्पइ चेयणेसु मीसेसु । तहिं मग्गणा उ इणमो अणंतरपरंपरा होइ ॥ ५४७ ॥
व्याख्या-यत्किमपि अचित्तं द्रव्यमोदनादि 'चेतनेषु' सचित्तेषु मिश्रेषु वा निमिप्यते तत्रेयमनन्तरं परम्परया चा मार्गणा 4-II रिभावनं भवति । तदेवाह
ओगाहिमायणंतर परंपरं पिढरगाइ पुढवीए । नवणीयाइ अणंतर परंपरं नावमाईसु ॥ ५४८ ॥ ।
व्याख्या-'अवगाहिमादि' पकानमण्डकप्रभृति पृथिव्यामानन्तर्येण स्थापितमनन्तरनिलितं, पृथिव्या एवोपरि स्थिते पिठरकादौ । सायनिक्षिप्तमवगादिमादि तत्परम्परनिक्षिप्त, एष पृथिवीकायमाथित्यानन्तरपरम्परया निक्षेप उक्तः । सम्पत्यपकायमाबित्पाह-नवणी-|| त्यादि, नवनीतादि-प्रक्षणस्त्यानीभूतघृतादि सचित्तादिरूपे उदके निक्षिप्तमनन्तरनिक्षिप्तं, तदेव नवनीताधवगाहिमादि वा जलमध्यस्थि
दीप
अनुक्रम [५८८]
~3144